SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Katasagaran Gyanmande Shah Aradha kende शानंजय ॥२१॥ रेऽरण्ये । जलेऽपि ज्वलने रणे । दिवा रात्रौ च मच्चिने । नवंतु चरणास्तव ॥ ६ ॥ स्तु- रमादा' त्वेति जगतामीशं । पंचांगप्रणतिं गतः॥ चक्री शक्रानुज श्व । तत्पृष्टे निषसाद सः॥७॥ सर्वजापानुगामिन्या । योजनावधियानया ॥ गिरा त्रिजगतामीशो । देशनामित्यसूत्रयत् ॥ ॥ ७ ॥ सुपात्रदानं श्रीसंघ-पूजा प्राज्यप्रनावना ॥ महोत्सवैः कृता तीर्थ-यात्रा सिांतलेखनं ॥ ७ ॥ साधर्मिकाणां वात्सल्यं । गुर्वागममहोत्सवः॥ समत्वं च शुनध्यान-मनंतसुखतास्पदं ॥ ॥ ॥ देशनांते नृपोऽपुचत् । प्रणम्य शिरसा प्रभुं ॥नजितैः स्वरनि??-हॅपयन पाथसां पतिं ॥ १॥ संघाधिपपदं स्वामिन् । नवनिर्वर्णितं बहु॥ तत्कथं प्राप्यते सम्यक् । फलं तेन नवेत् किमु ॥ २॥ श्रुत्वेति श्रीयुगादीशो-ऽवोचत् श्रुणु महीधव ॥ यथा तीर्थकरपदं । संघाधिपपदं तथा ॥३॥ न प्राप्यते विना नाग्यं । संघाधिपपदं नृप ॥ सत्यामपि हि संपनौ । पुमरीक - ॥७॥ वाचलः ॥ ४ ॥ ऐंइं पदं चक्रिपदं । श्लाघ्यं श्लाघ्यतरं पुनः ॥ संघाधिपपदं तान्यां। न विना सुकृतार्जनात् ॥ ५ ॥ तीर्थंकरनामगोत्र-मर्जयत्यतिदुर्लनं ॥ लब्ध्वा दर्शनसंशुदि। For And Personal Oy
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy