SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२५॥ www.kobatirth.org arraat | हेतुस्तीर्यकृतां गुरुः ॥ तस्मादत्र विशेषेण । गुरुः पूज्यो हि धीमता ॥ ४५ ॥ क्रिया सर्वत्र धर्म्या । कार्यैव गुरुणा सह || गुरुं विना कृताः सर्वाः । क्रियास्ता निष्फला यतः ॥ ५० ॥ तो विशेषात्सेव्योऽत्र । गुरुर्धर्मप्रदायकः ॥ वस्त्रन्नापानप्रभृति - दानैः स्वानृष्य मित्रता ॥ ५१ ॥ वस्त्रान्नजलदानेन । गुरोः शत्रुंजये गिरौ ॥ तनक्त्या च परत्रेह । जायंते सर्वसंपदः ॥ ५२ ॥ शत्रुंजयः श्रीजिनश्च । स्थावरं तीर्थमुच्यते ॥ गुरुस्तु जंगमं तीर्थं । स पूज्योऽत्र ततो नृशं ॥ ५३ ॥ श्रनयानुकंपापात्रो - चितकीर्त्तिमुखानि च ॥ अन्नज्ञानौषधपयो - दानान्यविदुर्बुधाः || ४ || दीनानाथादिकानां यो । दत्तेऽवारितज्ञोजनं ॥ निरंतरं तङ्गृहे श्री-र्तृत्यति निवारिता ॥ ५५ ॥ दानं सिद्धिनिदानं हि । देयमत्र महाधिया ॥ न तरंति विना दानं । प्राणिनो जवसागरं ॥ ५६ ॥ शीलमत्र सदोन्मील- दूगुणं मोकसुखास्पदं ॥ पालनीयं त्रिशुद्ध्या हि । सर्वदुःखहरं परं ॥ ५७ ॥ येनात्र विदधे शील-जंगः स्वस्यैव घातिना । नास्ति शुद्धिः कुतोऽप्यस्य । चांगालादपि सोऽघमः ॥ ५८ ॥ तपो निकाचितं कर्म । निकृंतति For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण् ॥ २५॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy