SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kailassagan Gyanmandir Shin Maha Jain Aradhana Kenan गनंजय पश्यति ये नहि जनाः ॥ तेऽमी मानवरूपेण । निश्चितं पशवो मताः॥ ३०॥ अत्रैयरुस्ती- मादा Ka Sकृतः । केवलज्ञानिनो गिरौ || अनंता निवृताश्चाग्रे। निर्वृत्स्यंति तथा पुनः ॥ ३५॥ अ-१ ।।ए तीता नाविनश्चापि । ये केऽपि किल तीर्थपाः ॥ समवसरत्यत्रैव । राजादन्यास्तरोस्तले ॥ ॥ ४० ॥ तीर्थ सुराष्ट्रा प्रथमं । ततः शत्रुजयो गिरिः ॥ राजादनी तयत्येषा। वर्तमानो जिनस्ततः ॥ १ ॥ प्रत्नावो मुधमाकाले । वईतेऽस्याधिकाधिकं ॥ वस्वामिरिवांनोधौ । ततस्तीर्थमिदं महत् ॥ ४२ ॥ अनाहतां कृता पूजा । स्तुतिपुष्पाहतादिन्तिः॥ आसंसारकृतं पापं । प्राणिनां हि व्यपोहति ॥ ४३ ।। अन्यतीर्थानिस्यार्चा। कृतानंतगुणात्र यत् ॥ एकपुष्पार्चनात्स्वर्गा-पवर्गों न सुर्खनौ ॥ ४० ॥ पूजामष्टविधां धत्ते । श्रीजिनेशस्य योऽत्र ना ॥ स प्राप्येह निधानानि । सवैवाईत्समा नवेत् ॥ ४५ ॥ पूजाईतां गुरौ नक्तिः । श्रीशत्रुजयसेवनं ।। चतुर्विधस्य संघस्य । संगमः सुकृतैनवेत् ॥ ६ ॥ आराधितो गुरुश्चात्र । त्रि- ॥२ धा तीर्घकृतः पदं ॥ दत्ने सामान्यमुनय-स्तथा चक्रधरश्रियं ॥ ७ ॥ पूजिता येन गुरवो। पनि चात्र इविणोच्चयैः ॥ तस्य जन्म श्रियश्चापि । निष्फलाः सकलाः खलु ॥ ४ ॥ प्राग्नवे ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy