SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रुजय M ॥२१॥ य सोत्सुकः ॥ साई नमिविनमिच्या-मापतः स्मरसीह तत् ॥ ए ॥ अधुना सर्वसत्वेषु । तव वृत्तिरमूदृशी ॥ तद् ब्रूहि निजवैराग्य-कारणं करुणाकरं ॥ ३०० ॥ इत्युक्त्वा हेतु जिज्ञासुं। जगाद नृपति मुनिः ।। जितौ तौ नमिविनमी । अहं च नवता तदा ॥१॥ स्वामिनः संनिधिं गत्वा । कृत्वा राज्यं स्वसूनवे ॥ वैराग्याइतसाम्राज्य-मस्मानिर्जगृहे नृप ॥ ॥२॥ नित्यं श्रीमद्युगादीश-सेवां तावत्करोम्यहं । नवघ्यस्य साम्राज्य-दायकं सेवते न कः ॥ ३ ॥ क्वाधुना विद्यते तात । इति पृष्टोऽअ चक्रिणा ॥ पुनर्मुनिर्जगादेवं । चक्रिन श्रुणु कुतहलं ॥४॥ स्वाम्यस्ति श्रीप्रनोद्यान । सांप्रतं सुरसेवितः॥ धरणेऽस्तु तत्रागा-दनंताहिसमन्वितः ॥ ५॥ धरणेस्तदा नत्वा । पप्रचत्रिजगलं ॥ सर्वदेवेष्वनंतस्या-धिका देहद्युतिः कथं ॥ ६ ॥ प्रभुरप्याद जातोऽय-मितस्तुर्ये नवे गते ॥ श्रान्नीरो मुनिदोषाय । पोपाय परमांहसां ॥ ७ ॥ मृत्वाश्र नरके भुक्त्वा । विविधा वेदनाः स हि ॥ ततो बनूव सुग्रा- मे।हिजः कुष्टार्तिपीमितः ॥ ७॥ तेनान्यदा सुव्रताख्यः । शिष्यो नः पृष्ट नजगौ ॥ प्राग्नवे नवता दूनो । मुनिस्तेनासि कुष्टवान् ॥ ए ॥ आराध्यो न विराध्यो हि । कथंचिद्यतिरुत्त र ॥१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy