SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatimorg Acharya Sh Kase Gyamandi माहा शत्रुजयन कलाकं ॥ रजोधकारद्युमणिं । खद्योतमिव सैनिकैः ॥ स्थिरामप्यस्थिरा कुर्वन् । शोषयन मार्गनिम्नगाः ॥॥ सरांसि च स्थलीकुर्वन् । गजदानैनवान्यपि ॥ समंततः स्थ॥२०॥ लीनिम्ना । अमाग मार्गमेव च ॥ ए॥ नित्यं नित्यं प्रयाणेन । योजनावधिना नृपः ॥ दि नैः कतिपयैः प्राप । बहलीदेशसंनिधिं ॥ ॥ विनिर्विशेषकं ॥ इतः श्रीचक्रिणा पूर्व । सैन्यावासकृते नराः ॥ प्रहिता एत्य नूपाल-मिति हर्षाध्यजिझपन ॥ ए३॥ जय स्वामिन्नुत्तरस्यां । विद्यते विपिन दिशि ॥ गंगातटे विटपिनां । वि. टपः पिदधविं॥ ए३ ॥ तत्र चारुहिरण्यो-मणिरत्नमयो महान् ॥ प्रासादस्तातपादानां । विद्यते हृद्यसंश्रयः ॥ ए॥ तस्यांतः संयमी कश्चि-हिपश्चिकुलमंमनं ॥ सद्ध्याननिरतस्वांतः । सुखं तिष्ठति शिष्टधीः ॥ ५ ॥ इत्याकर्ण्य वचोऽमीषां । नरतः सुकृतादरः॥ जगाम तत्र विपिने। नंतुं श्रीप्रश्रमाईतं ॥६॥ यथाविधि जिनं नत्वा । पूजयित्वा स्वन्तक्तिन्तिः॥ निषसाद वेदिकायां । रत्नमय्यां महीपतिः ॥७॥ पश्यनितस्ततो दृष्ट्वा । तं मुनि प्रणनाम च ॥नवाच च सनोक्ति-युक्तं सध्यक्तवर्णज्जत् ॥एजामुने स्वमसि बिद्यानत् । मयि युक्ष ॥५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy