SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir माहा शत्रुजय क्रियं परिहार-विशुई च यथोक्तिमत् ॥ ५५ ॥ चारित्रेण विना ज्ञान-दर्शने पंगुवद् वृथा॥ MA वंध्यमंधवदप्येत-देतान्यां परिवर्जितं ॥५६॥ यत्सुधायुक् हेमघटः । सौरनं देनि यरं ॥ ॥१६॥ यचं३ चंदनालेपो । मुज्ञयां यन्मणिस्थितिः ॥ ५ ॥ यत्पर्वणि महादानं । दाने यहासना त्रुता ॥ शत्रुजये जिनध्यानं । तच्चारित्रयुतं मतं ॥ ॥ पुस। मुनिवाएयेति संहृष्ट-स्तस्मादासाद्य सद्वतं ॥ धिा परिग्रदोन्मुक्त-स्तीर्थ प्राप प्रसन्नहक् ॥ एए ॥ आरुह्य शीलसनाहः । शैलं कंडुर्वतास्त्रनृत् ॥ दयाखेटकसंयुक्तः । पापारि हतवान रयात् ॥ ६ ॥ स मूतिमादिदेवस्य । दर्श दर्शमतृप्तिवान् ॥ निर्निमेषं सरोमांच-श्चक्षुर्व्यापारयद्धनं ॥३१॥ इह शृंगाग्रनागेऽसौ । तप्यते ऽस्तपं तपः॥ कोणकर्माधुना ज्ञान-मवाप्स्यति शुनोदयः॥६॥ क्षेत्रं महाविदेहाख्यं । गतोऽनूवमदं सुराः ॥ श्रीमत्सीमंधरस्वामि-मुखादश्रौषमित्यपि ॥ ॥ ६३ ॥ महापापोऽपि हि पुमान् । श्रीशचुंजयसेवनात् ॥ विशुः सिदिनाग् नावी । य- यायं कंडुलूपतिः॥ ६ ॥ अथान्येऽपि सुराः सर्वे । द्योतयंतोंबरं रुचा ॥ नंतुं जिनान् समाजग्मु-स्तुंगरंगतरंगि ॥१६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy