________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १५ ॥
www.kobatirth.org
कालितः पयसेव सः ॥ ज्योत्स्नयेवोहितः सद्यो । हृद्यं वैशद्यमासदत् ॥ ४५ ॥ ॥ सनत्वा जगतोऽप्यंबा - मंबां कंबूज्ज्वलाशयः ॥ चचालाचलमुद्दिश्य । चारुचारित्रसंस्पृहः ॥ ४६ ॥ श्रतीर्थाप्तिकृताहार - परिहारः स दारिनिः ॥ हृतस्वांतो गिरिगुणैः । पथि संचरतिस्म च ॥ ४७ ॥ मानसध्यानयोगेषु । संकास्वपि पार्थिवः । शत्रुंजयं यथाख्यातं । स्पृशन् स प्राप च क्रमात् ॥ ४८ ॥ सप्तनिर्दिवसैः शृंगं । ददर्श च गिरेः पुरः ॥ नेत्रे तद्दर्शनोत्कंठे | वदतिस्मेति कंडुराट् ॥ ४७ ॥ युवयोः पुण्यसंजारैः । प्रत्यक्षोऽयं महागिरिः ॥ संजातस्तदमुं नेत्रे । विनिज्ञालयतं बहु ॥ ५० ॥ ॥
इत्थं प्रमोदवान् कंडुः । पथि प्राप्य महामुनिं ॥ ननाम निषसादाथ | तन्मुखे दत्तलोचनः ॥ ५१ ॥ संवेगसंगतं ज्ञात्वा । मुनिर्झानी दयोज्ज्वलः ॥ नृपं देशनया सद्यो -ऽनुजप्रादेति सादरं ॥ ५१ ॥ धर्मोऽस्तु कोऽसि वत्स त्वं । गछन्नसि गिरीश्वरं ॥ सत्सत्वधरस्तत्तत्वं । श्रुणु चारित्र ॥ ५३ ॥ कर्मककलवित्रं तचारित्रं पंचधा जगुः ॥ नचत्पंचमगति - प्रदं सर्वविदो जनाः ॥ ए४ ॥ श्रद्यं सामायिकं चान्य- वेदोपस्थापनीयकं ॥ सूक्ष्म
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
11 24 11