________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १८५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जो ॥ ततश्च जावतिनी । गृहिवेवेऽप्यजायत ॥ ६७ ॥ व्रतेच्छुरसि भूपेन । पृष्टा सावददोमिति || संती तथा कामं । वार्त्तया शक्नुवत्यपि ॥ ६८ ॥ धन्यासि सुंदरि त्वं हि । या संसारपराङ्मुखी ॥ युक्तं च तातापत्याना -मिदमेव सुखास्पदं ॥ ६९ ॥ मुष्टा विषयचौरेल । तातापत्यानि सुंदरि । वयं तु तु सौख्येऽस्मिन् । राज्येऽपि स्पृहयालवः ॥ ७० ॥ यथोचितं महासत्वे । तत् कुरुष्वेति चक्रिणा ॥ सानुज्ञाता परां प्रीति-मापछिक सितांतरा |११|
इतश्व त्रिजगन्नाथो । जीवानामनुकंपया || विहरन वसुधापीठं । प्रापाष्टापदपर्वतं ॥ ॥ ७२ ॥ अथ स्वर्नाथसंघाता - स्तत्रागत्यातिहर्षतः । मनोः समवसरणं । विधुरत्नराजिनिः || ७३ || प्लवंगवत्प्लवन् काम - मुद्यानपति रापतत् ॥ समीपं जरतेशस्य । ब्रुवन् जयजयेति च ॥ ७४ ॥ न्यस्तमस्तकः प्रोचे । नूपालं वनपालकः ॥ दिष्टया वईयसे देवा - नया कल्याणवार्त्तया ॥ ७५ ॥ अष्टापदं तातपादाः | पावयंत्यधुना ननु ॥ सुरैः समवसरणं । चक्रे तत्रैव सांप्रतं ॥ ७६ ॥ श्रुत्वेति मुदितश्चक्री । तस्मै विस्मेरमानसः । सा द्वादशकोटी - हिरण्यानां ददौ मुदा ॥ ७७ ॥ सादरं सुंदरीं प्रोचे । ततो जरतनूपतिः || मनोरथोऽयं सं
२४
For Private And Personal Use Only
माहा०
॥ १८॥