SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shun Ma i n Aradhana Kendra www.kobatirn.org Acharya Sh kalaga yanmandit मादा० अर्बुजय प्रत्युलापनपूर्वकं ।। ५६ ॥ दिवातनस्य शशिनो । लेखामिव गलत्पन्नां ॥ हिमानीतिः परि- Ka क्लिष्टां । पद्मिनीमिव सुंदरीं ॥ ५७ ॥ सोदरी बाहुबलिनः । कृतरूपविपर्ययां ॥ पश्यतिस्म ॥रच्छा महीनाथो । दयमानां स्वसेवकैः ॥ ५० ॥ कु॥ ततोऽरुणादिनिश्चित्त-स्थितकोपस्य व णिकां ॥ दर्शयन पार्श्वगान प्राह । जरतः कग्निोक्तितिः ॥५॥ अस्मद् गृहेऽपि नोज्यादि । न किं रे विद्यते मनाक् ।। अस्यां निरादराः किं वा । यूयं रे वृनितस्कराः॥६॥ अ| सौ न भुक्ते किंचापि । रोगातिप्रथितांगका || तनझ्यिाविदः किं वा । वैद्या अपि गताः क्षयं ॥६१ ॥ परिम्लाना कथं ह्येषा । निर्मदा करिणीवरे ॥ युष्मातिरन्यदपि मे। विनाशितमिति ध्रुवं ॥ ६ ॥ इत्यालपंतमत्यंत । ते प्रणम्य धराधिपं ॥ इति विज्ञापयामासु-योजितांजलयस्ततः ॥ ६३ ॥ नाथ श्रीनरतागारे। विद्यते सकलाः श्रियः॥ किं कदापि सुरेश्स्य। प्रोस्फुरीति दरिश्ता ॥६५॥ कुलदैवतवत्पूज्या । सदास्माकं हि सुंदरी ॥ संति वैद्याश्च नू- यांसो । मृत्योः प्रतिचिकोर्षवः ॥६५॥ किं तु दिग्जययात्रादि-वासरमन्नृति प्रनो॥ श्राचाम्लानि तनोत्येषा । केवलं प्राणधारिणी ॥ ६६ ॥ तदा त्वया निषिक्षसौ। व्रतमिछुरिति प्र १४|| For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy