SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya Sh Kallassaga Gyanmandit मादाए शत्रुजय । सर्वतः ॥ ७ ॥ मंचे मंचेऽप्यबध्यंत । रत्ननाजनतोरणाः ॥ पश्यंतश्चक्रिणमिता । नानुर्वि- बा श्व कितौ ॥ ७० ॥ सहसा दर्शनात्पत्यु-रयोध्या स्वेदिनीव सा ॥ जलयंत्रोपचारैस्तै-र॥१७॥ नवत्संचरिष्णुनिः ॥ १ ॥ पताकानिर्विचित्रानिः । संप्राप्तं स्वपति चिरात् ॥ आशिश्लिषु रिवानूसा । भुजैर्बहुन्निरुत्सुका ॥ २ ॥ तदा धूपघटीधूम-नूमव्याजात्पुरी जनैः ॥ चिरं र स्वनर्तृविरहं । विसृजंती व्यतर्कि सा ॥ ३ ॥ प्रविष्टुकामोऽय पुरी-मारुरोह शुन्ने कणे ॥ गजरत्नं महीशको-भ्रमूवक्षनसोदरं ॥ ५ ॥ एकेनैवातपत्रेण । तयशोराशिपांडुना ।। शोनमानो जगत्येक-पतित्वपिशुनेन सः ॥ ५ ॥ वीज्यमानश्वामराभ्यां । हंसाच्यामिव पा योः ॥ अत्यनं तन्मुखांनोज । प्राप्तान्यामिव मानसात् ॥ ६ ॥ मियोंशुनियुध्यमानैरिव रत्नरलंकृतः ॥ यथाकामितदातृत्वात् । कल्पऽरिव जंगमः ॥ ७ ॥ तदिग्विजयसंजातविचित्रचरितोक्तिन्तिः ॥ स्तूयमानः प्रतिपद । नट्टैरिव सुरासुरैः ॥ ७ ॥ श्वं विवेश चक्री- शो । नम्यमानः पदे पदे ॥ गुणैर्देदेन लोकानां । चित्तांतनगरीमपि ॥ ए वधिक कुलकं। नेत्ररिव जाललदै-क्ष्यमाणमिवोत्सुकं ॥ नत्कंठया पताकानि-र्नृत्यंतमिव संमदातू ॥१७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy