________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
मादा
धुंजय वा छोपभुक्ष्व त्वं । यथाकामममारतं ॥ ६ ॥ वशं यातेषु निधिषु । व्यधादष्टाहिकोत्सवै ॥ च.
की कल्पितकल्पहु-र्ददौ दानं निजेवया ॥६॥ नृपाझया सुषेणोऽय । गंगादकिणनिष्कुट ॥१६॥ लीलयैव साधयित्वा । पुनस्तत्पदमाप्तवान् ॥ ७॥ कियत्कालं स्थितस्यात्र। चक्रिणास्तत्र
सम्मदात् ॥ चक्ररत्नमयोदयापू:-प्रति प्रचलति स्म खे ॥ १ ॥ षटूखंम्मेदिनीनाथः। सुरासुरनरैर्वृतः ।। अखंमाज्ञः कियहिनै-रयोध्यासविधं ययौ ॥ ७ ॥ चतुरशीत्येनलदै-स्तावनिश्च हयैरथैः ॥ नटानां षहमवत्याः । कोटिन्निः परिवारितः॥ ३ ॥ आद्यप्रयाणदिवसादतिक्रांतेषु सत्स्वध ॥ षष्टिवर्षसहस्रेषु । चक्री स्वपुरमाप्तवान् ॥ ४॥ ॥ अविदूरेविनीताया-श्वक्री सैन्यं न्यवेशयत् ॥ तदधिष्टायिनी देवीं। प्रति चक्रेऽष्टमं तपः॥ ५ ॥ निर्गत्य पौषधागारा-दभ्रादिव दिवाकरः॥ चकार पारणं चक्री। कारणं सर्वसंपदां ॥६॥ अयोध्यायां त्वबंध्यंत । तोरणानि पदे पदे ॥ काश्मीरकुंक्रमांनोनि-सेचुश्च महीं जनाः ॥ ७ ॥ अचित्रीयंत वेश्मानि । नारतैश्चरितैरिव ॥ सन्मंगलध्वनिचयः। सर्वत्र प्रससार च॥ ७० पर्यधीयंत वासांसि । लोकैदर्षानुमानतः॥ विचक्रिरे महामंचाः । स्वर्णस्तैनैश्च
॥१६॥
For Private And Personal use only