SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४४ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir रत्वं वा चलेषु चलतां तथा ॥ कुर्वन् जरतनूपाल - श्वचाल बलवद्दलैः ॥ २३ ॥ ॥ अकरोनरतश्चक्री । प्रयाणं योजनावधि || प्रत्यहं शात्रवप्राण- प्रयाणं चक्रपृष्टगः ॥ २४ ॥ न्यवेशयद्यत्र सैन्यं । वर्षकिर्दिव्यशक्तिभिः ॥ निर्ममे तत्र वासादीन् । पुरवत्तत्कणादपि ||२५|| चक्रिणः शिबिरे तस्मिंश्ववराणि त्रिकाणि च ॥ अयोध्यावधिपिशाला । बभूवापरावीधिका ॥ २२ ॥ मार्गे देशाधिपाः सर्वे । गजाश्वाद्युपदानृतः ॥ नेमुर्विनयनम्रांगा । जरतं सुरसेवितं ॥ २३ ॥ रोदसी होजयन्नेवं । सैन्यसंघातमर्द्दनात् ॥ दिनैः कतिपयैः प्राप । स तीर्थ मागधान || २४ || पूर्वाब्धे रोधसि नव-योजनायामविस्तृतं ॥ द्वादशयोजनं दैर्ये । स्कंधावारं न्यवेशयत् || २५ || वर्द्धकिः सैन्यनिलया - नयोध्यावद्विनिर्ममे ॥ एकां पौधशालां च । विशालां रत्नराजिनिः ॥ २६ ॥ श्रवातरततस्तत्र । कुंजराजकुंजरः ॥ केसरीव न. गोगा - दयादेरिवार्यमा ॥ २७ ॥ राजा पौषधशालायां । दर्भसंस्तारकं नवं ॥ संस्तारयामास निज - कार्यारंभकृते कृती ॥ २८ ॥ न्यस्ताभरणस्त्रपट्ट - डुकूलः श्वेतवाससी ॥ बिचायो मागधं देव - मनु पौषधमगृहीत || २‍ || शुद्ध संस्तार के तस्मिन् । निषसः सोऽष्टमं त For Private And Personal Use Only मादा० ॥ १४४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy