SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kain Ganand माढाव शत्रुजय K ॥१४३॥ ईन् । रोदसीकुहरांतरा ॥ १२ ॥ मांगल्यतूर्यनिघोंषः । संक्षुधनवनोदरः॥ आहास्त सर्व सैन्यानि । दूतवत्सर्व दिग्गतिः ॥ १३ ॥ गजैमरन्मदचयैः । सप्रवाहैरिवाहिन्निः ॥ तुंगैस्तुरंगैस्तरलैः । कल्लोलैरिव वारिधः ॥१४॥ नदतिः स्पंदनैः प्रौढे-जैगमैरिव वेश्मन्निः ॥ पनिनिर्वैरिनिर्घात-स्फुरक्तिन्निरन्वितः ॥ १५ ॥ चचाल प्रथमं प्राची । प्राचीशसमविक्रमः ॥ रजोनिश्गदयन सैन्य-समुत्यैश्चंझरोचिपं ॥ १६ ॥ निर्विशेषकं ॥ वाजिरत्न समारुह्य । दमरत्नधरः पुरः ॥ नाम्ना सुषेणसेनानी --रत्नं चक्रमिवाचलत् ॥ १७ ॥ प्रत्यूहव्यूहनाशाय । शांतिमंत्र श्वांगवान् । पुरोधारत्नम चल-जिनं संपूज्य अक्तितः ॥ १७ ॥ जंगमा सत्रशालेव । कणादिव्यानकारणं ॥ गृहिरत्नमचालीन । सैन्ये प्रत्याश्रयं किल ॥ १७ ॥ स्कंधावारादि निर्मातु-मकर्मीणविक्रम ॥ चचाल विश्वकर्मव । रत्नं वाईकिसंज्ञकं ।। २० ।। चर्मउत्रखारत्ना-न्याश्रितानि सुरासुरैः ।। र- च मलिकाफिएयौः पक्रिया प्राचलत्समं ॥ १॥ कोन्जयन सैन्यनिर्धातैः । कोणी कोपीधवोऽपि सन् ॥ क्वचिदन्येषु सोत्कंग । स्यादियं मन्युनेति किं ॥२॥अस्थिरायां स्थि ॥१४३ ।। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy