________________
Acharya Shri Kallassagar
www.kobatirtm.org
San Mahavir Jain Aradhana Kendre
Gyanmandir
शत्रुजय
माहा
॥१३॥
तपःफलं सत्यं । मन्यसे मातरुच्चकैः ॥ ए३ ॥
एवं निगदतस्तस्य । पाणी संयोज्य नक्तिमान ॥ महीतलमिलन्मौलि-रवदद् झारपालकः ॥ ए ॥ तिष्टतः पुरुषौ धारि । किंचिवसितु मागतौ ॥ नाना यमकशमका-वादिश प्रणतौ विनोः॥ ए ॥ पल्लवाग्रचलना-नुमत्या नृपतेः स तौ॥ प्रावेशयजयजये-त्युच्चरंतौ मुदोन्मदौ ॥ ए६ ॥ शमकस्त्वेतयोराद्यः । प्राह प्रणतिपूर्वकं ॥ दिष्टया यहईसे देव ।
तातकेवलवार्नया ॥ ए७ ॥ पुरे पुरिमतालाख्ये । कानने शकटानने ॥ ः समवसरणं । a व्यधायि त्रिजगत्प्रनोः ॥ ए॥ सर्वदिग्न्यो नरा नार्यो । देवा देव्यश्च सर्वतः ॥ निजा * स्पईमानास्ते । मिग्रस्तत्रान्युपाययुः ॥ एए॥ ततश्च यमकोऽप्युञ्चैः । प्रणम्योवाच हर्षवा
॥ देव स्फुरत्पन्नादीप्तं । रविविवमिवोज्ज्वलं ॥ ३० ॥ सहस्रारं स्फुलिंगालि-मालितं तूदपद्यत ॥ चक्ररत्नं वाईसेऽतः । शस्त्रशालाधिदैवतं ॥ १ ॥ कुम्मं ॥ राजा यथोचितं दानं । प्रदायेमौ विसृष्टवान् ॥ स्वयं तच्छ्वणादेव । मुदमाप वचोऽतिगां॥२॥ किं पूर्व केवलज्ञान-महश्चक्रमहोऽथ किं ॥ कार्यो दोलायितं चेत-स्तस्येति घ्यकाम्यया॥ ३॥ क्व विश्वान
॥१३॥
For Private And Personal use only