SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ SA Acharya Sha Natassagar Gyanmande शत्रुजय ॥ ३१॥ दिवानिशं ॥ वनानं वायुरिव । बंब्रमीति ममांगजः ॥ ७ ॥ चंश्चारु क्व तत्वत्रं । मुक्ता- द मादा रत्नविनूषितं ।। क्व च दावानलोदग्रं । तपनातपमंमलं ॥ ३ ॥ किन्नरीगीतऊंकार-सारसंगीतकं कुतः ॥ कुतो वनांतसंचारा-न्मशकानां जगत्कृतिः ॥धा व तझारणराजेन । चलनं नगरांतरा ॥ क्व कर्कराश्मदुःखेषु । नगेषु जमणं प्रत्नाः ।। ५ ।। अहं तु धर्मरा पुत्र -दुःखौघश्रवणादपि ॥ नो म्रिये जीवितं तन्मे । धिगस्तु जननिंदितं ॥ ६ ॥ आकृष्टो राज्यसौख्येन । त्वं तु लोगैकलालसः॥ मत्सूनोर्ब्रमतोऽरण्ये । वार्तामपि न पृलसि ॥ ७ ॥ पितामहीमिदं दीना-करं साश्रुमुखीं वचः । गृणंती नरतः प्राह । स्मितविच्छुरिताधरः ॥ ॥ त्रैलोक्याधिपतेर्धार-गन्नीरस्य प्रसूरसि ॥ मावोचः कातरेव त्व-मेव मातः पुनः पुनः॥ए। संसारसागरे घोरे । शिलासंकाशशालिनः ॥ तऽतितीर्घरस्मान किं । तात आयिते मुभा ॥ ए ! स्पृहयालुः परानंदं । तातः संसारसौख्यकं ॥ नंगुर परिहत्तुं यः। ॥१३॥ स्वयं तपति सातपः ॥ १ ॥ संक्रंदनादयो देवाः । किंकरा श्व यत्पुरः ॥ प्लवते स कथं ॐ स्वामी । मादृशैरपि रक्ष्यतां ॥ ए२ ॥ त्रैलोक्याधिपतेर्लदमी । तस्यालोकयसे यदा ।। तदा For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy