SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Hamaamanamainamain शत्रुञ्जय कल्पवृ० असङ्खघसङ्घसंयुक्तः कुर्वन् हरः क्षमापतिः । शत्रुञ्जये ययौ देवान् नन्तुं पूजयितुं मुदा ॥ १५ ॥ मूलनाथस्य कृत्वाऽर्चा तुङ्गे कूटे नृपो ययौ । तत्र स्फारं जिनागारं भूपश्चाचीकरन् मुदा ॥१६॥ तत्र युगादिदेवस्य बिम्बं रत्नमयं वरम् । शुभेऽति स्थापयामास सङ्घयुग् मेदिनीपतिः ॥१७॥ तत्राष्टकोटयो हेम्नां व्ययिता मेदिनीभुजा । ततस्तीर्थ समं पुष्प-रपूजयन् नरेश्वरः ॥१८॥ अनेकभूपमल्नां साक्षिकं हरभूधरः । ढङ्केति प्रददौ नाम शुत्रुञ्जयक्षमाभृतः ॥ १९ ॥ यात्रां विस्तरतः कृत्वा हरोर्वीशो निजे पुरे । समेत्य मानसेऽस्मार्षीद् ढङ्क ढङ्केति मुक्तिदम् ॥२०॥ ढङ्क ढङ्क इति ध्यायन चित्ते शत्रजयाचलम् । भूपः स्वकपुरे तिष्ठन् ज्ञान प्रापाऽक्षयं क्षणात् ॥२१॥ तदा कोटिद्वयं वाचं-यमाः प्राप्तलसच्चिदः । कल्याणनगरीनारी-भूषणा अभवन् क्रमात् ॥ २२ ॥ अन्तकृत्केवली धर्म-घोषसूरीश्वरः पुनः । अलञ्चकार कल्याण-नगरीमायुपः क्षये ॥ २३ ॥ ॥६६ SPISESTSELTSSTSEE MESSIGTSSZSOSTSOGZISE ॥ श्री कोटिनिवासनामोपरि धर्मनन्दनभूपतिकथा ।। धर्ममाराधयन् जैन शुद्धं धर्ममहीधरः । नाम कोटिनिवासेति सिद्धाहर्षतो ददौ ॥ १ ॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy