SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥६४॥ निषिद्ध इति तातेन रणवीरो पाङ्गजः । तत्पदृस्थापितो मन्त्रि-सामन्तै सदुत्सवम् ॥१२॥ रणवीरोऽन्यदा धर्म-मूरिपाच मतो बने । धर्मोपदेशमश्रोपी-देवं कृताञ्जलिस्तदा ॥१३॥ * प्रासाद-प्रतिमा-यात्रा-प्रतिष्ठादिप्रभावना | अमायुद्घोषणादीनि महापुण्यानि गहिनाम् ॥ १४ ॥ ॥ श्रुत्वेति देशनां सम्यग् रणवीरमहीपतिः । शत्रुञ्जये जिनागार-मकारयन् महत्तमम् ॥१५॥ सहस्रस्तम्भरोचिष्णौ तस्मिन् श्रीवृषभालये । अस्थापयद् युगादीश-विम्ब रणमहीपतिः ॥१६॥ तदा सहस्रसाधूनां ज्ञाने जातेऽव्यये क्षणात् । उपवेशाय शक्रो रै-मयान्यजानि संव्यधात् ॥१७॥ तदा ज्ञानोत्सवं तेषां कृत्वा भूपो जगावदः । सहस्रकमलो ह्येप गिरिविजयतां चिरम् ॥१८॥ रणवीरोऽपि पुत्र स्वं राज्ये न्यस्य सदुत्सवम् । दीक्षां ललौ श्रुताचार्य-पार्श्वे बहु व्यधात्तपः ॥१९॥ प्राप्य सूरिपदं कालाद् रणवीरो यतीश्वरः । भूरिसाधुयुतः शत्रु-जये तीर्थे समीयिवात् ॥२०॥ प्राप्य तत्राव्ययं ज्ञानं साधुलक्षत्रयान्वितः । आयुःक्षयाद् ययौ मुक्तिं रणवीरयतीश्वरः ॥ २१ ॥॥ -- - -- - - -- ---- -- - ॥ श्री ढङ्कनामोपरि हरभूपकथा ॥ शत्रुञ्जये युगादीश-पूजां कृत्वाऽतिविस्तरात् । ढङ्केति प्रददौ नाम हरक्षोणीपतिर्मुदा ॥१॥ #522525525292SISISSESSESEI SSSSTS For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy