SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SP5225 शत्रुञ्जय कल्पवृ० ॥५४॥ SESSESSESSES ॥ श्री सहस्रपत्रनामोपरि सहस्रपत्रकुमारकथा ॥ यतेः सहस्रपत्रस्य केवलबानमत्सयम् । कुर्वन् शक्रो ददौ नाम सहस्रपत्र इत्यपि ॥१॥ रमापुरे महाजिष्णु-भूपतेः श्रीमती प्रिया । सहस्रपत्रः पुत्रोऽभूद् विनीतः कोविदोत्तमः ॥२॥ सभायां मेदिनीशस्य पुरतो दूत एककः । समागत्य प्रणम्याङ्छी लेखमेकं समर्पयत् ॥ ३ ॥ उत्खिल्य मुद्रितं लेखं भूमीपतिः शनैः शनैः । वाचयामासिवानेवं स्वयं मन्त्रिसमन्वितः ॥ ४॥ वीरपुर्यामहं भूपो रोधनी (सु) कनीकृते । माघस्य श्वेतपश्चम्यां शुक्रस्य वासरे वरे ॥५॥ मण्डपिष्यामि रोचिष्णु-सत् स्वयं वरमण्डपम् । शीघ्र तत्र समागम्यं भवद्भिविंशदाशयैः ॥ ६॥ युमग्म् ।। वाचयित्वा तदा पुत्रं मनोरमपरिच्छदम् । प्रेषयामास भूपालः शोभने वासरे क्रमात् ॥७॥ तत्र दूत्या महीशानां बहूनां कीर्तने कृते । वृणुतेस्म महीभुरभूः सहस्रपत्रमादरात् ॥ ८॥ तदा तत्राऽऽगता भूपाः शतद्वयमिता वराः । एकैकां कन्यकां तस्मै महाजिष्णुभुवे ददुः ॥९॥ असङ्खथरैतुरङ्गादि प्राप्य जिष्णुतनूभवः । आययौ स्वपुरोद्याने यावत् तादृप्रियायुतः ॥ १० ॥ तावत्तत्राऽऽगतो मोह-मईनाभिधकेवली । उपविष्टः सुवर्णाजे प्रददौ धर्मदेशनाम् ॥ ११ ॥ युग्मम् * मामृद्रककयोर्मनीषिजडयोर्नीरोगरोगातयोः, श्रीमदुर्गतयोर्बलाबलवतोः सद्रूपनीरूपयोः । ॥ For Private and Personal Use Only 252SFS2525252SESTSESUESTS ॥ ५४॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy