SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaturth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठवाहकमाय स्त्रोक्तं भूपो ददौ धनम् । मन्त्रिमूनोविशेषेण भक्तिरासीन्नृपात्मजे ॥ २३ ॥ सुवर्णमय॑सान्निध्याद् राजाऽनृणां महीं व्यधात् । सप्तक्षेत्र्यां धनं भूरि व्ययति स्म यथाविधि ॥२४॥ * 'जिणभवण-चिंच-पुत्थय-संघसरूवेसु सत्तखित्तेसु । वविअं धणंपि जायइ सिवफलयमहो अणतगुणं ॥ २५ ॥5 लक्षभूपः स्वपुत्राय दत्त्वा राज्यं सदुत्सवम् । जग्राह संयम मुक्ति-सुखश्रीकारणं रयात् ॥ २६ ॥ पद्मोऽथ पृथिवीं पाति न्यायमार्गात् तथा सदा । विसस्मार प्रजा लक्ष-महीशं निजचेतसः ॥ २७ ॥ शत्रुजयन कल्पवृ० रैनराद् विभवं भूरि प्राप्य प्रगे प्रगे सदा । अर्थिभ्योऽदात्तथा जाता इभ्यास्तेऽपि श्रिया क्रमात् ॥ २८ ॥ राजा सङ्घमसङ्ख्यातं मेलयित्वा शुभेऽहनि । यात्रां कत्तु चचालाथ शत्रुञ्जयगिरि प्रति ॥ २९ ॥ सिद्धभूमीधरारूढः पद्मभूपो जिनेशितुः । स्नात्राारात्रिकादीनि कृत्यानि विदधेतराम् ॥३०॥ धर्मघोषो गुरुः साधुकोटिद्वयनिपेवितः । कुर्वन् ध्यानं तदा प्राप केवलज्ञानमञ्जसा ॥३१॥ * स्तोकेर्दिनर्गतान् सिद्धि-पुर्या तांस्तान् मुनीन् नृपः । दृष्ट्वाऽदात्तस्य तीर्थस्य सिद्धशेखरनाम तु ॥ ३२॥ - * तदा भूपोऽपि तत्रस्थो भावनां भावयन् हृदि । सर्वकर्मक्षयान्मुक्ति-नगरी समुपेयिवान् ॥३३॥ राज्ञोऽङ्गरक्षकाः पञ्च-शतं ध्यानपरायणः । क्षीणकर्माष्टकाः सिद्धि-पुरी प्रपंदिरे रयात् ॥३४॥ तदाऽभ्येत्या सुरास्तत्र कृत सिद्धमहोत्सवम् । ययुः स्वर्गे ततः पद्म-पुत्रो हीरो व्यघान्महः ॥३५॥ SOPST252525252SPSSESSEST PSSSSSESESESESSESESESE ॥४२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy