________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ३४ ॥
1525
252525252525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* यतः - ' राया आइन्च्चजसे महाजसे अइबले अ बलभद्दे । बलविरिअ कत्तविरिए जलवीरिए दण्डविरिए अ ' ॥ १ ॥ * एएहिं अद्भभरहं सयलं भुत्तं सिरेण धरिओ अ । जिणसंतीओ मउडो सेसेहिं न चाइओ वोढुं ॥ २ ॥ धर्माचार्यान्तिकेऽन्येद्युर्दण्डवीर्य महीपतिः । धम्मं श्रोतुं ययौ यावत्तावच्चेति जगौ गुरुः ॥ ४ ॥
* धम्मो मंगलमउलं ओसहमउलं च सच्चदुक्खाणं । धम्मो बलं च विउलं धम्मो ताणं च सरणं च ॥५॥ इत्यादिदेशनां श्रुत्वा दण्डवीर्यनृपोऽलपत् । तीर्थे शत्रुञ्जये गच्छन् योऽस्मिन् मार्गे समेष्यति ॥ ६ ॥ तं तं सर्व लसद्भक्तदानात् सन्मान्य भक्तितः । जेमितव्यं मया प्राणात्ययेऽपि नान्यथा पुनः ॥ ७ ॥ लक्षकोटि मितान् श्राद्धान् तत्र मार्गे समागतान् । भोजयित्वा स्वयं दण्ड वीर्यो जेमति भूपतिः ॥ ८ ॥ इतः सुरालये शक्रो दण्डवीर्य महीपतेः शश्लाघाऽभिग्रहं घोरं सभायां घुसदां पुरः ॥ ९ ॥ दण्डवीय नृपः स्वीया-भिग्रहात् निर्जरादिभिः । न चात्यते ततश्चैकः सुरः स्वार्गाद्विनिर्ययौ ॥ १८ ॥ इतो देवगृहे देवं पूजयित्वा वरैः सुमैः । दण्डवीर्यनृपो गेह- देवौकस्यर्चयज्जिनम् ॥ ११ ॥
उपविष्टे नृपे जग्धुं यावत् सूपकृतो वराः । मुञ्चन्ति भाजने भक्तं तावद् भृत्यो जगावदः ॥ १२ ॥ शत्रुञ्जये व्रजन् सङ्घः समेतोऽस्ति पुराद् बहिः । राजोत्थाय गतः सङ्घ तत्राऽऽकारयितुं द्रुतम् ॥ १३ ॥ सङ्घ निमन्त्र्य लेहायानीय भोजितवान्नृपः । यावत्तावत् समायातो महान् सङ्घोऽपरः पुनः ॥ १४ ॥
For Private and Personal Use Only
52525 25 25 25 2525525252 256
॥ ३४ ॥