SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ ३१ ॥ 5252252525 1255252 www.kobatirth.org * क्षते प्रहारा निपतन्त्यवश्यं धान्यक्षये स्फूर्जति जाठरोऽग्निः । 卐 आपत्सु मित्राणि विसंवदन्ति, छिद्रेष्वनर्था बहूलीभवन्ति ॥ १६० ॥ ततोऽधस्तात् शुको दृष्ट्वा दिशन्तं धर्ममार्हतम् । तातं तत्रैन्य शुश्राव देशनां नतिपूर्वकम् ॥ १६० ।। देशनान्ते शुको प्राक्षीद्राज्यं केन हृतं मम । तातोनाऽनर्थदण्डस्य भियोक्तं तस्य नाम न ॥ १६२ ॥ * यतः - ' शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः योऽनर्थदण्डस्तस्यागस्तृतीयं तु गुणवतम् ॥ १ ॥ ' * वैरिघातो नरेन्द्रत्वं पुराताग्निदीपने । खचरत्वाद्यपध्यानं मुहूर्त्तात् परतस्त्यजेत् ॥ २ ॥ * वृषभान् दमय क्षेत्रं कृप पण्डय वाजिनः । दाक्षिण्याऽविषये पापोपदेशोऽयं न कल्पते ॥ ३॥ * यन्त्रलाङ्गलशस्त्राग्नि-मुशलोदूखलादिकम् । दाक्षिण्याविषये हिंस्रं नार्पयेत् करुणापरः ॥ ४ ॥ * कुतूहलाद् गीतनृत्य-नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ ५ ॥ * जलक्रीडाssन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराट्कथाः ॥ ६ ॥ * रोगमार्गश्रम मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि परिहरेत् प्रमादाचरण सुधीः ॥ ७ ॥ विमृश्येति तदा ज्ञानी कृत्यं निष्पापमञ्जसा । ग्राह द्वयो रिपोः सुन्वोर्हिताय हितकृद्यथा ॥ १६३ ॥ गच्छ सिद्धाचले चन्द्र-गुहायां वृषभं जिनम् । स्मरंस्तिष्ठेकभक्तः सन् षण्मासान् ब्रह्मचर्ययुग् ॥ १६४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 125255255255252525572552525 ॥ ३१ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy