SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrtn.org Acharya Shri Kailassagarsur Gyanmandie साधुकोटित्रयीयुक्तः क्षीणकाष्टकवजः । रामः शत्रुनये तीर्थेऽलश्चक्रे शिवपत्तनम् ॥ १३५२ ॥ सम्प्राप्य केवलज्ञानं सिद्धशैलेऽङ्कुशलवौ । भूरिसाधुयुतो मुक्ति जग्मतुः पातकक्षयात् ॥ १६५३ ॥ इत्यादि विस्तराद् राम-चरित्रं शिवदायकम् । ज्ञेयं पद्मचरित्रात्तु भव्यैः स्वहितच्छुभिः ॥ १६५४ ॥ मुनिसुन्दरसूरीशां तपागच्छखभास्वताम् । शुभशीलाभिधः शिष्य-चकारनं कथानकम् ॥ १६५५ ॥ शत्रुम्जयम कल्पवृ० ॥४६४॥ SESESTSEE ESESTSE25TSESSZI ॥ श्री नारदमुक्तिगमनस्वरूपम् ॥ ... जहिं रामाइतिकोडी इगनवई अ नारयाइ मुणिलक्खा । जायाउ सिद्धराया जयउ तयं पंडरी तित्थं ॥२०॥ नारदानां मुनीनां सम्बन्धः ग्रोच्यतेश्रीवीरस्याहतो धर्म-घोषो धर्मयशाः पुनः । विनयौ द्वावजायेतां चारित्राराधनादरौ ॥१॥ अशोकपादपस्याधः स्थितौ तौ संयतौ तदा । स्वाध्यायं कुरुतः स्मोच्चै-स्तच्छाया नाऽनमत् तदा ॥२॥ समेत्य स्वामिनः पार्श्वे पप्रच्छतुः प्रभुं च तौ । स्वामिन् ! अशोकवृक्षस्य छाया नमति नो कथम् ? ॥३॥ SUISSIEZSUITISSISSES ४६४१ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy