SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ ४२४ ॥ 125252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतः -" नूणं अवन्नवायं लोए अणुट्ठियं मए बुडवं । घोराटवीए मज्झे पत्ता जेणेरिसं दुक्खं ॥ १ ॥ अहबाब य अन्नजम्मे मिए पुणो मं । तस्सोदएण एयं दुःखं अइदारुणं जायं ॥ २ ॥ किं वावि कमलसंडे विओइयं हंसजुअलयंपुच्वं । अणिग्धिणाए संपइ तस्स फलं चेत्र भोक्तव्यं ॥ ३ ॥ अहवा व मए समणा दुगंछिया परभवे अपुन्नाए । तस्स इमं अणुसरिसं भुंजेयवं महादुक्खं ॥ ४ ॥ " ध्यात्वेति जानकी चित्ते स्मरन्ती श्रीजिनप्रियौ । व्याघ्रादि भैरवेऽरण्ये तस्थौ निर्भयमानसा ।। १२२५ ।। यत्कृतं मयका पूर्व पापं जीववधादिकम् । तदत्र विलयं शीघ्रं यास्यत्येव मम स्फुटम् || १२२६ ॥ उच्चैः स्वरं कृपास्थानं रुदन्तीं जनकात्मजाम् । निशम्य वज्रजङ्घाहः पुण्डरीकपुराधिपः ।। १२२७ ॥ तत्र गत्वा मृग- व्याघ्र - शश- जम्बुक सेवितम् । दृष्ट्वा चाऽवक्कुतोऽत्रागाः किं नामा कस्य गेहिनी ? ॥ १२२८ ॥ एवं प्रोक्ता यदा नैव जजल्प जनकात्मजा । तदा नृपानुगः प्राह मदनस्तत्पुरस्तदा । १२२९ ॥ पुण्डरीकपुरस्वामी वज्रजङ्घाभिधो नृपः । ज्ञानदर्शन चारित्र - सेवी जिनार्चकोऽस्त्यसौ । १२३० ॥ शङ्कादिदोषरहितः श्रुतार्हद्वचनश्रुतिः । परोपकारकृज्जीव वत्सलः करुणापरः ।। १२३१ ॥ युग्मम् ॥ गजानां धरणार्थ स भूपो सुधम्मिशेखरः । आयातोऽत्र वने विद्या - बलशाली सतां हितः ॥ १२३२ ॥ उक्तंच-" पंचाणुब्वयधारी वच्छे सम्मत्त उत्तमगुणोहो । देव-गुरुपूअणरओ साहम्मि अवच्छलो वीरो ॥ १ ॥ For Private and Personal Use Only 25252575SSESSES ॥ ४२४ ।
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy