SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ४२३ ॥ 5252522555575752525525 www.kobatirth.org भिश्चस्स णरवणं दिन्नादेसरस पावणिरयस्स । न य हवइ अकरणिज्जं णिदियकम्मंपि जं लोए ॥ ३ ॥ पुरिसत्तणम्मि सरिसे जं आणा कुण्ड सामिसालस्स । तं सव्वं पच्चक्खं दीसह अ फलं अहम्मस्स ॥ ४ ॥ विद्धी अहो अकज्जं जं पुरिसा इंदिए आसत्ता । कुब्वंति अह भिच्चत्तं ण कुणंति सुहालयं धम्मं ॥ ५ ॥ " सीता प्राह कृतान्त ! त्वं मे पत्युः पुरतस्त्वया । वक्तव्यं च प्रसद्यैव मयि दुष्टतमोजुषि ।। १२१९ ॥ अहं पूर्वकृतं कर्म दुष्टं भोक्ष्ये वनस्थिता । त्वया जिनोदितो धर्मो न मोक्तव्यः शिवप्रदः ।। १२२० ॥ यत - " रयणं पाणितलाओ कह पमाएण सायरे पडियं । केण उवाएण पुणो तं लग्भइ मग्गमाणेहिं ॥ १ ॥ पक्खिविऊण य कूवे अमयफलं दारुणे तमंधारे । जह पडिवज्जह दुक्खं पच्छायावाहओ बालो ॥ २ ॥ " आकण्यैतद्वचः सीतां विमुच्य तत्र कानने । कृतान्तचलितः पचान्नत्वा सीतापदाम्बुजम् ।। १२२१ ।। सीता तत्र स्थिताऽत्यन्तं दुःखिनी करुणस्वरम् । रुदन्तीति जगौ कान्त ! कथं त्यक्तास्म्यहं वने १ ॥ १२२२ ॥ यतः " हा पउम नाह सत्तम ! हा विहलिअजणसुवच्छल गुणोह । Acharya Shri Kailassagarsuri Gyanmandir सामिय भयहुआए किं ण महं दरिसणं देहि ॥ १ ॥ तुह दोसस्स महाजस ! थेवस्स वि णत्थि एत्थ संबंधो । अइदारुणाण सामिअ मह दोसो पुष्वकम्माणं ॥ २ ॥ " किमत्र कुरुते तातः किं पतिः किं च बान्धवः । दुःखं पूर्वार्जितं चैव भोक्तव्यं मयका किल ॥। १२२३ ॥ For Private and Personal Use Only 1255255252525525525525525 ॥ ४२३ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy