SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir H जीवो जवणदेवस्य भुक्त्वा तत्र सुखं चिरम् । च्युत्वाऽभून्मथुरापुर्या महेभ्यो धनदाभिधः ॥ ११४६ ॥ Hएवं जवणदेवस्य जीवो भूरि-भवान् क्रमात् । उत्पन्नो मथुरापुर्या नरनारीभवादिभिः ॥११४७ ॥ इतश्च मथुरापुर्या चन्द्रभद्रमहीपतेः । पत्न्यस्तिस्रोऽभवन् वर्या लक्ष्मी-पद्मा-रमाभिधाः ॥११४८ ॥ आद्यपत्न्याः सुतः सूरः शूरतुल्यपराक्रमः । वभूव क्रमतो मार-रूपः स्वीयतनुत्विषा ॥ ११४९ ॥ शत्रुञ्जय द्वितीयाऽसूत पुत्रौ तु रामभीमाभिधानतः । क्रमेण भवतां रूप-पराभूतरमाभवौ ॥११५०॥ कल्पवृक्ष तृतीयस्या अभूत् पुत्रो धनदस्यासुमान् पुनः । तस्यासीदचलेत्याह्वा चारूत्सवपुरस्सरम् ॥ ११५१ ॥ ॥४१६॥ इतो मृगाङ्कनगरे मङ्गिकाया सुतोऽभवत् । अङ्कनामा लसद्रूपः पूर्वपुण्यशुभोदयात् ॥११५२ ॥ क्रमादविनयीभूतो जनकेनाथ ताडितः । अङ्को देशान्तरे ग्रामे ग्रामे बभ्राम सन्ततम् ॥११५३ ॥ सपत्नीतनयः श्वेड-दानाद् भूपप्रियोऽपि च । हन्यमानोऽचलच्छन्नं प्रविष्टो दिवसात्यये ॥११५४ ॥ कटकेनाऽथ विद्धानि-रशक्तश्चलितुं वने । अचलो वीक्षितोकेन गच्छतेन्धनमौलिना ॥ ११५५ ॥ उत्तार्येन्धनभारं स कण्टकं चाचलाधितः । उच्चकर्ष यदा तं प्रतीत्यचलस्तदा ॥११५६ ॥ ततोऽचलो जगादाएं प्रत्येवं यदि चेन्मम । राज्यं भावि तदा तत्रा-गन्तव्यं भवताऽङ्कक ! ॥११५७ ॥ अचलेनेति गदिते श्रावस्त्यामङ्क ईयिवान् । अचलोऽपि कोशाम्ब्या-मुद्याने समुपेयिवान् ॥११५८ ॥ SZS252525252SE2S ESSASTSESETESTSESES25 winnar ॥४१६॥ SESE For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy