SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ४१५ ॥ 5252522525255252525255252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्म्मध्यानपरोऽत्यन्तं मधुः साधुशिरोमणिः । तृतीये ताविषे देवो - ऽजनि भासुरविग्रहः ॥ ११३३ ॥ आराध्य चमरं शूलं शत्रुघ्नो लसदुत्सवम् । हस्ते जग्राह चक्रीव चक्रं भासुरदीप्तिमत् ॥ ११३४ ॥ जित्वा मधुं तु शत्रुघ्नो मथुरामात्मसात्पुनः । कृत्वाऽयोध्यापुरीमैत्या-नंसीद्रामादिसोदरम् ॥ ११३५ ॥ रामोsपि नगरे तत्र गत्वा राज्याभिषेचनम् । शत्रुघ्नस्यं व्यधान्नाना- महोत्सव पुरस्मरम् ॥ ११३६ ।। अन्येद्युर्ज्ञानिनं नत्वा श्रुत्वा धम्मं जिनोदितम् । रामोऽप्राक्षीत् कथं भूरि-पुरेषु प्रवरेष्वपि ।। ११३७ ।। याचिता मथुरा आत्रा शत्रुध्नेन निगद्यताम् । ततो ज्ञान्यभणद् राम ! श्रूयतां यत् त्वयोदितम् ॥ ११३८ ॥ मथुरायां तु जवण देवो धनप्रियो वणिग् । वसन् धर्ममकुर्वाणो मृत्वाऽथ वासोऽजनि ॥ ११३९ ॥ वायसोsपि मृतो जातो महिषो मथुरापुरि । ततोऽभूद् गवलस्तस्माद् गत्वा महिषोऽन्तरा ॥। ११४० ॥ कमघशमनाज्जातो दारिद्री मनुजः पुनः । विप्रो यतिपदाम्भोजं सेवते स्म निरंतरम् ॥ ११४१ ॥ तस्यैव नगरस्येशे शङ्किते दूरतो गते । महादेवी प्रियाssसक्ता तस्मिन् विप्रेऽभवद् भृशम् ॥ ११४२ ॥ अकस्मान्नृपतौ तस्मिन् समायाते निजालये । भीता पत्नी जगावेष तस्करोऽयमिहागतः ॥। ११४३ ॥ स्तेनं कृत्वा नृपो धृत्वा तमचालयदञ्जसा । वधाय वहिरुद्याने तत्र साधुः समागमत् ॥ ११४४ ॥ साधुना मोचितो दीक्षां लात्वा विप्रस्तपः परः । मृत्वा प्रान्ते सुरो दिव्य-तनुर्जातः सुरालये ।। ११४५ ॥ For Private and Personal Use Only ॥ ४१५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy