SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ३१२ ॥ 2525225 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्राविडो वालिखिल्लाश्चा- काष्ट ध्यानं तथा तदा । यथाऽऽपतुर्हुतं ज्ञानं केवल पातकक्षयात् ॥ ६७ ॥ तस्मिन् क्षणे मुमुक्षूणां दशकोटेः तमः क्षयात् । उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ॥ ६८ ॥ अन्तर्मुहूर्त्ता सर्वे साधवो मासि कार्त्तिके । पूर्णिमास्यां स्थिते चन्द्रे कृत्तिकायां ययुः शिवम् ॥ ६९ ॥ समेत्य तत्क्षणात्तत्र देवः केवलितामहम् । विधाय हंस इत्याद्धं ददौ तीर्थस्य तस्य तु ॥ ७० ॥ * यतः उक्तंच - “ कार्त्तिक पूर्णिमास्यां कृतिकास्थे निशाकरे । मुनयः केवलेनैते सिद्धिं शत्रुञ्जये ययुः ॥ १ ॥ यथा चैत्रस्य राकायां पुण्डरीकोऽगमच्छिवम् । कार्त्तिकस्य तथैते तु ततो द्वे पर्वणी स्मृते ॥ ७१ ॥ चतुर्मासावधिः तुर्य-पूर्णिमास्यां भवेदपि । शिवलच्भ्युत्सवो तेषां तस्यामेव सुरैः कृतः ॥ ७२ ॥ यात्रया तपसा दानाद्-देवार्चनविधानतः । अन्यतीर्थाद् भवेत् पुण्य-मनन्तं तत्र पर्वणि ॥ ७३ ॥ युग्मम् ॥ कार्त्तिकमासि क्षपणात् तत् कर्म क्षपयत्यहो ? । नरकेऽब्धिशतेनापि यत्कर्म्म क्षिप्यते न हि ॥ ७४ ॥ एकेनाप्युपवासेन कार्त्तिक्यां विमलाचले । ब्रह्मयोषिद्भ्रूणहत्या - पातकान्मुच्यते नरः ॥ ७५ ॥ यः कुर्यात् कार्त्तिकीं राका-मत्रार्हध्यानतत्परः । स युक्त्वा चक्रिसौख्यानिनिर्वृतिं लभते द्रुतम् ॥ ७६ ॥ वैशाखकार्त्तिकमधुप्रमुखेषु मात्सु, राकासु यत् समधिगम्य समं च सङ्घैः । श्रीyuडरीकगिरिमूर्द्धनि देवपूजां कुर्वन्ति ते शिवसुखानि भजन्ति सद्यः ॥ ७७ ॥ For Private and Personal Use Only 995ab2SESESESE ॥ ३१२ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy