SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir H शत्रुञ्जय कल्पवृ. 25252525252525 www.kobatirth.org * अत्र शत्रजये सिद्धा अनन्तास्तीर्थयोगतः । सेत्स्यन्त्यत्रैव बहवोऽहंद्यतिप्रमुखा जनाः ॥५४॥॥ * सिद्धलक्ष्यो ह्ययं क्रीडा-शैलः शत्रजयोऽद्भुतः । अत्रायातान् नरान् सद्यः शिवस्थानं नयेत् द्रुतम् ॥ ५५ ॥ * इहायातै नरैर्मुक्ति-सुखास्वादोऽनुभूयते । मुक्तिभुक्तिप्रदो देवः प्रथमो विद्यतेऽत्र यत् ॥५६॥5 शैलं दुर्गस्थितं चात्र नरं नाभिभवन्त्यहो ? । कुकर्मरिपवः क्रूरा अप्यनन्त-भवानुगाः ।। ५७॥॥ * अत्र हत्यादिपापानि विलयं यान्त्यपि क्षणात् । सूर्योदये तमिस्राणि सज्जने कुगुणा इव ॥५८ ॥ इतस्तत्र समायाता-स्तापसा बहवो गिरौ । शत्रुञ्जयस्य माहात्म्यं श्रुत्वा तेपुश्चिरं तपः ॥ ५९ ।। तत्र शुद्धोपदेशेन तापसा अपि ते तदा । मिथ्यात्विकी क्रियां मुक्त्वो-ररीचर्जिनव्रतम् ॥६० ॥ आलोचनां गृहीत्वाथ तयोः साध्वोश्च सन्निधौ । षष्ठाष्टममुखं तीनं तपस्तन्वन्ति संततम् ।। ६१ ॥ प्रणम्य तौ प्रभुं राजा-दन्यास्ते तापसोत्तमाः । त्रिप्रदक्षिणयांच-भवाब्ध्युत्तारहेतवे । ६२ ।। मासक्षपणपर्यन्ते द्राविडो वालिखिल्लयुम् । दश कोटिमितान् साधू-नत्वाऽशिष्टेति सादरः ॥ ६३ ॥ भवद्भिर्नाशुभं ध्यानं कर्त्तव्यं नरकप्रदम् । कर्त्तव्यं तु शुभध्यानं मुक्तिसातततिप्रदम् ॥ ६४ ॥ * यतः-"प्रणिहन्ति क्षणार्टून साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव-तपसा जन्मकोटिभिः ।। ६५ ॥॥ अस्मिन्नेव महातीर्थे शुभध्यानस्य योगतः । आसाद्य केवलज्ञानं यूयं मुक्तिं गमिष्यथ ॥६६ ।। ॥३११ ॥ 1252SSZESTZSSRS ॥३११॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy