SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir BESTSSSSS शत्रुजय कल्पवृ० ॥३०४॥ प्रतिलाभ्य गुरून वस्त्र-दानेन सङ्घमप्यथ । भोजयित्वा परीधाप्य विससर्ज धराधवः ॥ ११२ ॥ भूपः सदुत्सवं पुर्या प्रवेशमकरीनृषः । ततो न्यायान्महीपीठं प्रशसास लसदलः ॥११३॥ इतः शान्तिजिनो गत्वा सम्मेतशिखरे गिरौ । सर्वकर्मक्षयान्मुक्ति-नगरीमगमद्तम् ॥११४ ॥ यत्र स्थाने ययौ मुक्तिं श्रीमान् शान्तिजिनेश्वरः । तत्र चक्रधरः शान्ति-नाथालयमकारयत् ॥११५ ॥ अन्येद्यर्ज्ञानचन्द्रस्य सूरीश्वरस्य सन्निधौ । धर्म श्रोतुं गते चक्र-धरे गुरुर्जगाविति ॥११६॥ क्षमया निखिलकर्माणि शुभानि वाऽशुभानि च । लभते केवलज्ञानं संयतक्षोणिनाथवत् ॥११७ ॥ संखेटकाभिधे ग्रामे वणिग् हितकराभिधः । श्राद्धधर्म समाराध्य ययौ त्रिदशमन्दिरम् ॥११८ ॥ ततश्च्युत्वा सुमापुर्या वर्धमानाभिधो नृपः । बभूव न्यायमार्गेण पालयन् पृथिवीं सदा ॥ ११९ ।। तत्रैव वाडवश्चन्द्रः कृत्वा बालतपः सदा । ज्योतिर्मध्ये समेत्याऽभूत् ब्राह्मणो ज्वलनाभिधः ॥ १२० ॥ तदा भूपस्य तस्याभूत सत्यवादी पुरोहितः । मायया ज्वलनो लोकान् वञ्चयामास भूरिशः ॥१२१ ॥ वणिजो नेमदत्तस्य वञ्चयित्वा धनं बहु । जग्राह ज्वलनो नेमदत्तो दुःखी ततोऽभवत् ॥ १२२ ॥ वञ्चयित्वा तदा तत्र ज्वलनं गणिकैकिका । वालयामास विभवं नेमदत्तस्य सद्धिया ॥ १२३ ॥ कुट्टयित्वा महीपालो ज्वलनं मायिनं तदा । स्वदेशात्त्वरितं निष्का-शयामास च दूरतः ॥१२४ ॥ BELASSESESZTSSTSSES ॥३०४॥ SE22pl For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy