SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandie D शत्रुजय कल्पवृक्ष ॥२५९॥ LESESTSESESTSEST2ZSSZETI श्रुत्वेति उर्वशी प्राह चतुर्दश्यष्टमीदिने । रतसौख्यं न मेऽदास्यः तदाहं च मृता ध्रुवम् ॥५१॥ नृपः सूर्ययशाः प्राह पूर्वा त्यक्त्वार्यमा यदि । उदेति पश्चिमायां तु तदा धर्माच्चलामि न ॥५२॥ * यतः- वरं प्रयातु मे राज्यं वरं प्राणक्षयोऽत्र हि । न पुनः पर्वतपसो भ्रष्टों लोके भवाम्यहम् ॥१॥"5 प्राहोर्वश्यधुना प्राप्तं वयो भोगसुखं विना । गमिष्यत्यावयोः काक-नाशं जीवितमप्यहो ? ॥ ५३॥ एवं प्रोक्त्वा तदा ताभ्यां निश्चेष्टकाष्टवत् स्थितम् । तथापि तपसो भ्रष्टो न भूमीशो मनागपि ॥ ५४॥ क्षणान्निःश्वस्य ताभ्यां वा स्थितं प्रोक्तमिति ध्रुवम् । निष्ठुरोऽसि कृपारिक्तो विद्यते त्वं नरेश्वर ! ॥५५॥ आवयोर्हत्यया श्वन-पातस्तव भविष्यति । तेनाऽऽवयोर्ददस्व त्वं सद्यो भोगसुखं खलु ॥५६॥ युग्मम् ॥ निषिद्धोऽपि नृपस्ताभ्यां प्रातरादाय पौषधम् । यदा तस्थौ तदा ताभ्यां विदारितं वपुनिजम् ।। ५७ ।। एतयोश्चेष्टितमाकर्ण्य नाचलन्नृपतिर्यदा । तदा ताभ्यां महासेना समानीता पुराबहिः ॥ ५८ ॥ लुण्टथमाने पुरे च स्व-भृत्यैः प्रोक्ते नृपो जगौ । लुण्टिष्यते न मे पुण्यं वैरिमिः प्रबलैरपि ॥ ५९॥ * यतः-"बाह्या श्रीवैरिभिर्बाह्येहियते नान्तरा पुनः । न चान्तरं वृष द्विइभिबर्बादैर्वा हन्यते क्वचित् ॥१॥ H ततो द्विषो यमाकाराः पार्वेऽभ्येत्य महीपतेः । हन्तुं लग्ना यदा नैव तदापि क्षुब्धवान् नृपः ॥ ६ ॥ । महायशोमुखा पुत्राः पुत्र्यो बवा दृढं तदा । आनीता भूपतेरग्रे हन्तुं तैरिभिर्दुतम् ॥६१॥ THATSSPEITSSTST.SSTS. ॥२५९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy