SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ २४६ ॥ 25225 25 25525 6 www.kobatirth.org श्री नमिविनमि मुक्तिगमनसम्बन्धः । मणिमीयरिंदा सह मुणि-कोडीहिं दोहिं संजाया । जहिं सिद्धसेहरा सइ जयउ तयं पुण्डरी तित्थं ॥ १५ ॥ नमि - विनमिखेचरेन्द्रौ द्विकोटिमित-साधुभ्यां सह - सार्द्ध जहि-यत्र ' सिद्धशेखराः सिद्धमुकुटाः ܕ सञ्जाताः बभूवुः जयतात् पुण्डरीका तीर्थ । वृषभस्य सुतौ कच्छ महाकच्छौ मनोहरौ । अभूतां सबलौ स्वामि-भक्तौ रुचिरमानसौ ॥ १ ॥ कच्छस्याऽभूदपि (न्नमि) पुत्रो विनीतो विशदाशयः । महाकच्छस्य पुत्रोऽभू-द्विनमिर्हितकृत् पितुः ॥ २ ॥ प्रभोः कच्छमहाकच्छौ स्वस्वनुसमन्वितौ । सेवां वितनुतेऽभीक्ष्णं भक्तिभावितमानसौ ॥ ३ ॥ दानं सांवत्सरं दत्वा याचकेभ्यो मुखोदितम्। वृषभा व्यधाद्वर्ष वृषभस्तीर्थकृत्तदा ॥ ४ ॥ * यत - "एगा हिरण्णकोडी अट्ठेव य अणूणगा सयसहस्सा । सूरोदयमाइयं दिज्जइ जा पायरासाओ ॥ १ ॥ तिण्णेव य कोडिसया अट्ठासीई उ हुंति कोडीओ ! असीयं च सयसहस्सा एयं संवच्छरे दिष्णं ॥ २ ॥ " देशान् सर्वास्तनूजेभ्यो विभज्य च पृथग् पृथक् । अर्पयन् भरतायादा-दयोध्यां वृषभध्वजः ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 52525252525525252525255 २४६ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy