SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ● ॥ २२७ ॥ 5252525 25 25 25 25 25 25 252525 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्हत्स्नात्रं त्रिसन्ध्यं ते कुर्वतस्तज्जलैः सदा । नेमुःर्भक्त्या जिनाधीशं तत्तीरद्रुफलादनाः ॥ १३ ॥ मासान्ते तनया जाता नीरोगा निखिलास्तदा । ततः शेषोदितो राजा षण्मासीं तत्र तस्थिवान् ॥ १४ ॥ षण्मासान्ते स्मृतः शेषोऽभ्येत्य शान्तनभूपतिम् । विमानारूढमाधाय चचाल तत्पुरं प्रति ॥ १५ ॥ शेषसान्निध्यतो राजा निर्घाटय निखिलान् रिपून् । उपविष्टो निजे राज्ये जिनेन्द्रार्चनपूर्वकम् ॥ १६॥ शान्तनो भूपतिः सङ्घ मेलयित्वा बहुं क्रमात् । यात्रां शत्रुञ्जये चक्रे भूयिष्ठद्रविणन्ययात् ॥ १७ ॥ कारयित्वा जिनागारं स्फारं शत्रुञ्जयाचले । जिनौकोलंकृतां पृथ्वीं कारयामास शान्तनः ॥ १८ ॥ चतुःषष्टिशरल्लक्षा-ण्यास्वाद्य विभुतासुखं । राज्यं दत्त्वा च नीलाय राजा संयममाददौ ॥ १९ ॥ त्रिभिः पुत्रैश्च गेहिन्या भूपपृष्ठौ व्रतं लले । ततो नील: पपालोर्वी न्यायमार्गेण नित्यशः ॥ २० ॥ शान्तनः पुत्रपत्नीयुक् पालयंवरणं सुखम् । शत्रुञ्जये ययौ वर्ष - लक्षप्रान्ते तपः परः ॥ तत्रानशनमादाय पालयन्तो नृपादयः । क्षीणनिः शेषकर्माणः कल्याणनगरी ययुः ॥ २१ ॥ नीलोऽपि भूपतिर्दत्त्वा राज्यं स्वकीयसूनवे । आत्तत्रतो ययौ शत्रुञ्जये तीर्थे तमश्छिदे ॥ २२ ॥ सोsपि कुर्वस्तपस्तीव्रं ज्ञानमासाद्य केवलम् । शिवपुर्यां ययौ सर्व क्षीणकर्म्मा नरेश्वरः ॥ २३ ॥ उक्तंच - शत्रुञ्जयमहातीर्थे श्रिता शत्रुञ्जया नदी । राज्यभ्रष्टस्य राज्यानि सुखभ्रष्टस्य शर्म च ॥ २४ ॥ For Private and Personal Use Only 255255252525255251 ॥ २२७॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy