SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृक्ष ॥२१९॥ S22525252525252225 श्रत्वेति धनभूपस्तां लाजैर्यावदवर्द्धयत् । तावद् ववर्ष दुग्धं सा सङ्घशस्योपरि स्फुटम् ॥३१॥ यतिन्योऽपि तदा बह्वयः सम्प्राप्य ज्ञानमन्तिमम् ! अलश्चक्रुः शिवं क्षेत्र-मनन्तसुखदायकम् ॥ ३२ ॥ ततोऽन्यत्र युगादीशो भव्यान् बोधयितुं जनान् । विहारं विदधे भूरि वाचंयमसुरश्रितः ॥३३॥ अन्यदा चक्रिराडाद्यः कमलाचार्य-सन्निधौ । सुश्रावेति जिनप्रोक्तं धर्म जीवदयामयम् ॥३४॥ तथाहि-शत्रुमर्दनभूपस्य पुरतोऽन्येदुरादरात् । श्रुतशेखरमरीशाः प्रददुर्धर्मदेशनाम् ॥ ३५॥ * यो दृष्टो दुरितं हन्ति प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् स जीयात् विमलाचलः ॥ ३६॥क * यस्मिन्नदीपयोमृत्स्ना-वृक्षाद्यौषधयोऽखिलाः । रोगादिव्याधिहन्त्र्यः स्युः श्रियो दात्र्यः पदे पदे ॥ ३७॥5 * यतः-शत्रुञ्जयनदीमृत्स्नाः स्पृष्टा रोगापहाः स्मृताः । कादम्बोपधिभिर्माताः प्राप्नुवन्ति च हेमताम् ॥३८॥ * तस्यास्तीरद्रमफला-न्यास्वदन्ति नराश्च ये । एतत्पयोऽपि नियमा दामासावधि ये पपुः ॥३९॥॥ * ते वातपित्तकुष्ठादि-रोगान् जित्वैव हेलया । स्वं वपुस्तप्तहेमाभं प्राप्नुवन्ति सुकान्तिमत् ॥४०॥ युग्मम् ॥ * यज्जलस्नानतो यान्ति पापान्यपि शरीरतः । का कथा वातपित्तादे र्यद-साध्यस्यागदैरपि ॥४१॥ * सर्वतीर्थफलावाप्ति-प्रतिभूरियमङ्गिनाम् । सर्वपापहरा स्पर्शादपि शत्रुञ्जया नदी ॥४२॥ * यस्या नद्याः पयःस्पर्शाद् गदनाश चाम्बुपानतः । लेभिरे सुखसङ्घातं शान्तनक्ष्मापसनुवत् ॥४३॥ SESSESETESTSS2552SSSSSS ॥२१२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy