SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुजय कल्पवण ॥२० ॥ ASESEST SOSTSESTSTEPSTEST तेजोलेश्याप्रयोगेण कोपाविष्टविविक्रमः । द्विजं तं नन्तमह्वाया-नैपीत् सद्यो यमालयम् ॥१९८ ॥ अकामनिर्जरायोगात् क्षिप्त्वा कौशुभोदयम् । वाणारस्यां महाबाहु पो जातः स वाडवः ॥ १९९ ॥ मेलयित्वा बलं भूरि महाबाहुरेश्वरः । साधयामास भूयिष्ठ प्रत्यर्थिपार्थिवान् क्रमात् ॥२०॥ पालयन् न्यायतः पृथ्वी भोगान् भुञ्जन् यथेप्सितान् । हृष्टचित्तो महाबाहु-बहुँ समयमत्यगात् ॥ २०१॥ वातायनस्थितोऽन्येधु-महाबाहुर्यतीश्वरम् । आलोक्य ध्यातवानेवं भूयो भूयः स्वचेतसि ॥२०२ ॥ पुराऽप्येवंविधं साधु महनीयं मनीषिणाम् । अपश्यम् क्वाप्यहं शान्त-दान्तचित्तं जितेन्द्रियम् ॥२०३ ॥ ध्यायन्नेवं नृपः प्राप्तो जातिस्मृति रजःक्षयात् । जन्मसप्तकमस्मार्षीद् निष्पादितवधात्मकम् ॥२०४ ॥ राजा दध्यौ निहन्ता मे प्राग् योऽभूद् भवसप्तके । स हि चेद् ज्ञायते मिथ्या-दुष्कृतं दीयते तदा ॥ २०५ ।। न मिथ्यादुष्कृतमृते वैराभावो भवेन्नृणाम् । मिथ्यादुष्कृततो ज्ञानं चन्दनाया अजायत । २०६॥ ध्यात्वेति भूपतिः स्वीय-वधकज्ञप्तिहेतवे । समस्यायोः पदद्वन्द्वं कृत्वा नृभ्यो ददाविति ॥ २०७॥ पक्षी भिल्लो हरिद्वीपी शण्डः फणी द्विजोरयः । ............... ॥ २०८ ॥ सचेता जन एतेषां समस्यां पूरयिष्यति । तस्मै दास्यामि दीनार-लक्षं सन्मानदानतः ।। २.९॥ समस्यायाः पदद्वन्द्वं सर्वो लोकः पुरे बने । पपाठोच्चैर्धनप्राप्ति-लिप्सयो निशि वासरे ॥२१॥ 125TSS225252SSESESTSEST ॥२० ॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy