SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ ४ ॥ 2525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुह हो भावधम्मो सुअ चरणे वा सुअम्मि सज्झाओ । चरणम्मि समणधम्मो खंतीमाई भवे दसहा || २ || एवंविधे श्रुतधर्मे धर्मशास्त्रे तस्मिन् कीर्तितं व्याख्यातं गणधरादिभिः 'तीर्थ' शत्रुञ्जयाभिधं तीर्थम् । तीर्यते संसाराम्भोधिरनेनेति तीर्थम् भवोद्भूततापोपशामकत्वात् तीर्थम् उक्तं च नामं ठवणातित्थं दव्वतित्थं च भावतित्थं च । इक्विकंपि अ इत्तोऽणेगविहं होइ नायव्वं ॥ १ ॥ दाहो समं तपहाड़ छेअणं मलपवाहणं चेव । तीहिं अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं ॥ २ ॥ कोहम्म अनिरहिए दाहस्सोवसमणं भवे तित्थं । लोहम्मि अ निग्गहिए तपहावुच्छेअणं होई || ३ || अहिं कम्मरयं बहुएहिं भवेहिं संचियं जम्हा । तव संजमेण धोवइ तम्हा तं भावओ तित्थं ॥ ४ ॥ दंसण-नाण-चरित्सु निउत्तं जिणवरेहिं सब्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥ ५ ॥ ' देविंद 'त्ति । देवाः सुरास्तेषामिन्द्राः - स्वामिनः तेषां वृन्दानि समूहाः तैर्वन्दितं ' वदि स्तुत्य - भिवादनयोः ' क्ते रूपं, 'थुणिमो' स्तवीमि तत्तीर्थं 'पाहुडे 'त्ति प्राभृतं - अधिकारविशेषः विद्यानां - चतुर्दशपूर्वाणां प्राभृते 'देशितं कथितं, एकविंशतिः नामानि यस्य तत्, स्तुमः । द्वितीयोऽर्थः कथ्यते'श्रुतो' विख्यातो धर्मकीर्तिरुपाध्यायस्तस्यापरं नाम धर्मघोषसूरिस्तेन कीर्तितं स्तुतं, तीर्थ 'देविंद 'त्ति धर्मघोषसूरेर्गुरुः देवेन्द्राचार्य:, तेन ' वन्दितं ' स्तुतं ' श्रुणिमो' सु (स्तुमो) विद्यानन्दसूरिणा देशितं त्वं For Private and Personal Use Only 2525252525252552525245 ॥ ४॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy