SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'तच्चेदं स्तवनं तथाहि-'सुयधम्मकित्ति तं तित्थं ' धर्मयोषगुरूत्तंस-कृतस्यास्य स्तवस्य तु । वृत्तिविधीयते तत्तत्कथायुक्ता मया किल ॥१७॥ तथाहि-सोमसुन्दरसूरीशस्तपोगच्छवियद्रवेः । पट्टालङ्करणो जातो मुनिसुन्दरसूरिराट् ॥१८॥ तस्य पट्टोदयाद्रिं तु भासयन्त्यधुना ध्रुवम् । रत्नशेखरसूरीशास्सूर्याः प्रतापिनः पुनः ।।१९।। मुनिसुन्दरसूरीश-शिष्येण मुग्धबुद्धिना। शुभशीलाभिधेनैव भव्याङ्गिबोधहेतवे ॥२०॥ शत्रुजय । धर्मघोषगुरूत्तंस-कृतस्यास्य स्तवस्य तु । वृत्तिस्तत्तत्कथायुक्ता क्रियते साम्प्रतं किल ॥ २१॥ युग्मम् ।। कल्पवृ० तस्य स्तोत्रस्य प्रथमगाथायाः सम्बन्ध आदौ प्रोच्यते । तथाहि सुयधमकित्तिअं तं तित्थं देविंद [विंद ] वंदिअं थुणिमो । पाहुडए विजाणं देसिअमिगवीसनामं जं ॥ १ ॥ व्याख्या-श्रुतस्य धर्मः-बोधः श्रुतधर्मः-सिद्धान्तः । अथवा श्रुत एव धर्मः । स च द्विधा-श्रमणधर्मः श्राद्धधर्मश्च, शास्त्रे उक्तं चH दुह दव्वभावधम्मो दवे दव्वस्स दब्वमेवऽहवा | तित्ताइसहावो वा गम्मा इत्थी कुलिंगो वा ॥१॥ [आव०] SESTSE2522SS2S252525SESEI ॥३॥ TISZSSISES SSSSSSISTE ॥३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy