SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥१६६॥ 225TSSTSESTITSESTSESES252. सतीषु भूरिलक्ष्मीषु गृहे श्रेष्ठिप्रिया रतिम् । तं नन्दनं विना नाऽऽपत् मत्सीव स्तोकवारिणि ॥ ६२ ।। इतो योग्यन्तिके प्राह गुणराजः कृताञ्जलिः । मातुः पितुरहं पादा-न्नन्तुकामोऽस्मि साम्प्रतम् ॥ ६३ ॥ योग्यवक् त्वां विना सारां मदीयां कःकरिष्यति ? । त्वत्तः स्यान्मे सुखं भूरि विनीतोऽसि त्वमन्वहम् ।। ६४ ॥ गुणराजोऽभणद् माता-पित्रोनत्वा पदाम्बुजम् । स्थित्वा तत्र दिनान्यष्टौ बन्दिध्येऽहं तव क्रमौ ॥६५॥ योग्यभाणीत्त्वया तत्र स्थातव्यं नाधिकं दिनम् । यदि स्थाताधिकं त्वं चेत् तदा मृतिस्तवानध ! ॥६६॥ त्वदुक्तादधिकं स्थाता तत्राहं न क्षणं विभो ! । उक्त्वेति गुणराजोऽगाज् जनकस्यालये लघु ।। ६७ ॥ मातापित्रोस्ततो भ्रातु-भ्रातृपत्न्याः क्रमौ क्रमात । प्रणम्य विधिवन्मोदं गुणराजो व्यधात्तमाम् ॥ ६८।। ततो द्वौ सोदरौ राम-लक्ष्मणाविव सन्ततम् । भेजाते प्रीतिमत्यन्तं रविचन्द्राविवाभितः ॥ ६९॥ लक्षमूल्यः स्वयं ताक्ष्यों भूत्वा कुम्भी क्वचित्पुनः । गुणराजोऽपि विक्रीय स्थित्वान्यसदने स्वकम् ॥ ७॥ पितुर्गृहे श्रियं बह्वी-मानीयानीय तत्क्षणात् । स्वरूपं कुरुते माता-पित्रोः प्रमोदहेतवे ॥७१ ।। महत्यां पुरि तस्यां तु कृत्वाऽश्वान् भूरिशस्तदा । गुणराजो निनायाऽऽशु पितुर्गेहे बहुश्रियम् ।। ७२ ॥ ___ गतेषु बहु-घस्रेषु, तस्य स्थाष्णोः पितुर्गृहे । रुष्टो योगी समायात-स्तमाकारयितुं द्रुतम् ।। ७३ ॥ योगिनाऽऽकारितो नैति गुणराजो यदा वणिग् । योगी जज्ञौ तदा तं च ताादिरूपकारकम् ॥ ७४ ॥ IRTISAZIS22SSESESZTSZE 1॥१६६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy