SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० ॥ १६५ ॥ 2525252 252525 2552525 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आद्यं पुत्रं ललौ श्रेष्ठी द्वितीयं योगिराट् पुनः । योग्यवम् भवतो गेहे भवताद् भूयसी रमा ॥ ४९ ॥ श्रेष्ठपुत्रं द्वितीयं तु गृहीत्वा योगिराद ययौ । तत्र पञ्चशती रेणां दत्ते श्रेष्ठिसुतः पितुः ॥ ५० ॥ जाते भूरिधने श्रेष्ठी भूयिष्ठविभवत्र्ययात् । आवासं कारयामास कैलासाचलसोदरम् ॥ ५१ ॥ * यतः—“घोटकैः चत्रिया विप्रा व्याजेन वणिजो गृहैः । कौटुम्बिकाः कृषेर्लक्ष्मीं गमयत्यर्जितामपि ॥५२॥ आगत्य यस्य कुर्वन्ति स्वजनाः सेवनां सदा । मान्यन्ते सधना लक्ष्म्या निर्धना न कदाचन ॥ ५३ ॥ धर्म्मकृत्यानि कुर्वाणः श्रेष्ठी दानमनर्गलम् । ददानो दानिनामादौ रेखां पुरि क्रमायौ ॥ ५४ ॥ * यतः — “ विद्यावृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः " ॥ ५५ ॥ श्रेष्ठिन्याहैकदा पत्युः पुरोऽस्ति नो धनं बहु । तेनायान्ति गृहे स्वीये स्वजना बहवः सदा ॥ ५६ ॥ लघुपुत्रः कदाचिन्न समेति स्वकसद्मनि । एतदेवास्ति मे दुःखं नान्यत् किञ्चित् पतेऽधुना ॥ ५७ ॥ पुत्रेण जायते सौख्यं मातापित्रोर्निरन्तरम् । पुत्रं विना गृहं शून्यं श्मशानमिव भासते ॥ ५८ ॥ * यतः - “ शर्वरीदीपकचन्द्रः प्रभाते रविदीपकः । त्रैलोक्यदीपको धर्मः सुपुत्रः कुलदीपकः " ॥ ५९ ॥ यादृशा लघवः पुत्राः पित्रोर्भवन्ति वल्लभाः । न हि तादृग् धनं धान्यं गेहं देहं कदाचन ।। ६० ।। सत्सु भूरिषु पुत्रेषु रूपसौभाग्यशालिषु । लघुपुत्रो विशेषेण मातुर्भवति वल्लभः ॥ ६१ ॥ For Private and Personal Use Only ॥ १६५॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy