________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ १३७॥
52525SEZS2SSES252525252SE
www.kobatirth.org तत्र द्वादशपर्पत्म-पविष्टासु जिनाधिपः । धर्मोपदेशनां दातुं प्रवर्त्तते लसगिरा ॥ ६ ॥ * प्राणिभिर्य समारूढ-लोकाग्रमतिदुर्लभम् । प्राप्यते सैव तीर्थेशः, शाश्वतोऽयं गिरिवरः ॥७॥॥ * अनादितीर्थमेतद्धि, सिद्धास्तीर्थकृतोऽत्र वा । अनन्तमुनयश्चापि क्षिप्त्वा स्वं कर्मसञ्चयम् ॥ ८॥॥ * मुक्तेषु तीर्थनाथेषु, गते ज्ञाने महीतले । लोकानां तारकः सोऽयं, श्रवणात् कीर्तनादपि ॥९॥॥ * भाग्यं वर्य भवेद् यस्य, पुंसः पूर्वभवागतम् । जायते तस्य चित्तेष्ट-योगोऽत्र च परत्र च ॥१०॥ धरापुर्या वणिग् मीना-भिधोऽजनि विचक्षणः । तस्याभूद् गेहिनी गौरी नाम्ना गौरगुणावली ॥११ ।। भग्ने तस्मिन् पुरे द्विइभि-गौरी लाताऽरिणा तदा । वैरिसैन्यं चलत्तस्थौ मध्याह्न प्रहिसन्निधौ ॥१२॥ तत्य गृहिणी छोट-यितुं टङ्कशताष्टकाम् । मानयित्वा गतो मीनो धनं लातुं निजालये ॥१३॥ सर्वशून्यं गृहं दृष्ट्वा भूमिस्थं द्रविणं रहः । लात्वा मीनोऽचलद् यावत्तावदेको द्विजोऽमिलत् ॥१४॥ मीनपार्वे धनं भूरि ज्ञात्वा विप्रश्छली सदा । लातुं वाञ्छन् नहि प्रापावसरं विपिने क्वचित् ॥१५॥ यतः-मीनश्चलन कमात् कूपो-पान्ते यावत् समीयिवान् । तावद् विप्रो जगावत्र स्थीयते पीयते पयः ॥१६॥ तापतप्ततनुमीनः पयः पीत्वा धनं यदा । शीर्षे दत्त्वा च सुष्वाप तावच्छिद्रं द्विजो ललौ ॥१७॥ उत्पाटय तं प्रहौ क्षिप्त्वा धनं लात्वा द्विजो ययौ । कटिदध्ने जले मीनो न्यपतदैवयोगतः ॥१८॥
2525252525252525252
1॥१३७॥
For Private and Personal Use Only