________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ततोऽनशनमादाय शुन्यगात् ताविषे क्रमात् । दिवश्च्युता महावीर-भूपपुत्री भविष्यति ॥ ३२ ॥ शुद्धं धर्म विधायाऽथ पालयित्वा च संयमम् । गमिष्यति शुनीजीवो महोदयपुरी रयात् ॥ ३३ ॥ ददतो देशनामेवं वासुपूज्याहतो जनाः । केचित् प्रपेदिरे श्राद्ध-धर्म केचिद्यतेप॑षम् ॥ ३४॥ अन्या अपि महीपाल-पत्न्यः सप्ताऽऽर्हतं वृषम् । पालयन्तो व्रतं प्राप्य ययुर्मुक्तिपुरी क्रमात् ।।३५ ।। तत्रस्थस्य प्रभोर्वाणीं श्रुत्वाऽनेके तपस्विनः । अलश्चक्रुः क्रमान्मुक्ति-नगरी कर्मणां क्षयात् ॥३६ ।।
शत्रुजय
कल्पवृ०
BESTSS2SSES7925CISEE
॥ श्री विमलजिनस्य शत्रुञ्जयागमन-समवस्मृतिस्वरूपम् ॥ काम्पीलाढे पुरे भूपः, कृतवर्माभिधोऽभवत् । श्यामादेवी लसल्लीला, तस्याऽऽसीत् प्राणवल्लभा ॥१॥ फाल्गुनासितभूतेष्टा तिथावुच्चग्रहबजे । इयामाऽसूत मूतं कुम्भि मुख्यस्वप्नाभिसूचितम् ॥२॥ इन्द्रेण विहितजन्मो-त्सवे कृत्वा जनुर्महम् । पिताऽदाद् विमलेत्याहां, सूनोः सज्जनसाक्षिकम् ॥३॥ ततः प्राप्य क्रमाद्राज्यं, त्यक्त्वा लात्वा व्रतं पुनः । क्षिप्त्वा कर्माव्यय ज्ञानं विमलो जिन आप्तवान् ॥ ४॥ विमलो विमला भूमी, कुर्वन् निजाधिरेणुभिः । कोटाकोटिसुरैः सेव्यः सिद्धाद्रौ समवासरत् ॥ ५ ॥
SPSSZSSRS2552S2SSZ5210
॥१३६
For Private and Personal Use Only