SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुऽजय कल्पवृ० ॥ १०१ ॥ 2525225ASSESE www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पश्चात् सुतोऽसावि नन्दया शुभवासरे । तस्याऽभयकुमारेति नाम तत्राऽभवत् क्रमात् ॥ ४१ ॥ वर्द्धमानः क्रमात्तातं मत्वा राजगृहाधिपम् । दर्शयित्वा घियं स्वीया-ममिलत् पितुरञ्जसा ॥ ४२ ॥ चतुर्बुद्धिनिधिं पुत्रं मत्वा श्रेणिकभूपतिः । सर्वमन्त्रिषु मुख्यं तं तद्गुणै रञ्जितस्तदा ( तो व्यधात् ) ॥४३॥ अनाथिसाधुपार्श्वे तु श्रुत्वा धर्मं जिनोदितम् । श्रीवीरस्याऽर्हतः सेवां चकार श्रेणिकः सदा ॥ ४४ ॥ पूजयित्वा प्रभुं प्रात- रष्टोत्तरशतं यवान् । रैमयान् ढोकयित्वैव श्रेणिकोsत्ति निरन्तरम् ॥ ४५ ॥ प्रभोः पूजां वितन्वानः श्रेणिकोऽखण्डभक्तितः । तीर्थकृत्पदवीयोग्य मर्जयत् कर्म सुन्दरम् ॥ ४६ ॥ पूर्वं मृगवधाद् बद्धकर्मा श्रेणिक भूधवः । प्रथमे नरके यातो मध्यमायुषि शीघ्रतः ॥ ४७ ॥ इतश्वोत्सर्पिणीकाले द्वितीयारावसान के । भविष्यन्ति क्रमात् सप्त वर्याः कुलकरोत्तमाः ॥ ४८ ॥ तथाहि ' पढमित्थ विमलवाहण बीओ सुदामो तइअ संगमओ, चउत्थ सुपासो दत्तो पंचमओ छट्टो सुमुहो सत्तमो समुची ' आदिमः कुलज्जाति स्मृत्या पुर्यादिकं समम् । स्थापयिष्यति सजाते प्रकटे ज्वलने भुवि ॥ ४९ ॥ उत्सपियरकद्वैता-तिक्रमे भरतान्तरे । पुड्रवर्द्धनदेशे तु शतद्वाराह्वये पुरे ॥ ५० ॥ समुचिक्ष्मापतेर्भद्रा-भिधा सहचरी वरा । भविष्यति लसद्रूपा पराभूतामरप्रिया ॥ ५१ ॥ युग्मम् ॥ सुखसुप्तान्यदा भद्रा स्वप्नान्येवं चतुर्दश । गजादीनि विशन्त्यास्ये निजे दृश्यत्यहोऽत्यये ॥ ५२ ॥ For Private and Personal Use Only P552 5225252552525d525 ॥ १०१ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy