SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mmmmmmmon शत्रुजयत कल्पवृ० u ॥९७॥ TL525252525252525252525 उत्सप्पिण्यामतीतायां सम्प्रत्याह्वो जिनेश्वरः । तस्याऽजनि कदम्बारख्यो गणेशः प्रथमो वरः ॥ २२॥ स च शत्रञ्जयेऽभ्येत्य मुनिकोटिसमन्वितः । सिद्धि ययावतः काद-म्बक एष गिरिः स्मृतः ॥ २३ ॥ ॐ सन्त्यत्र दिव्यौषधयः प्रभावपरिपेशलाः । रसकूपोऽपि रत्नानि कल्पवृक्षास्तथा परे ॥ २४ ॥ 卐 दीपोत्सवे शुभे वारे सङ्क्रान्तावुत्तरायणे । न्यसेन मण्डलमत्रैत्य स्युः प्रत्यक्षा हि देवताः ॥ २५॥ ॐ न ता औषधयः काश्चित् हृदकुण्डानि तानि न । सिद्धयोऽपि न ताः पृथ्व्यां या न सन्ति गिराविह ॥२६॥ म सुराष्ट्रामण्डलजुषो दारिद्रयेण कथं जनाः । पीडयन्ते यत्र कादम्ब-गिरिः सिद्धिनिकेतनम् ॥ २७॥ 卐 तुष्टो यस्याऽस्त्ययं शैलः कामधेनु: सुरद्रुमः । चिन्तामण्यादयस्तस्य सर्वे तुष्टाः समन्ततः ॥२८॥ तह पउमनाहपमुहा समोसरिस्संति जत्थ भाविजिणा । तं सिद्धखित्तनामं सो विमलगिरी जयउ तित्थं ॥९॥ व्याख्या-'तहा' तथा पद्मनाभप्रमुखा जिनेश्वराः असङ्ख्याता भाविनो यत्र सिद्धगिरी समवसरिप्यन्ति, तत् सिद्धक्षेत्रं नाम नाम्ना वर्तते, अतः स विमलगिरिः पर्वतो जयतात् । अत्र कथामगधाविषये राज-गृहे सूरपुरोपमे । आसीत् प्रसेनजिद् भूपो वैरिमातङ्गकेसरी ॥१॥ PS2SSZE25525525S9S! wimisiainiminim For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy