SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir व्याख्या-रत्नानां "आकरः" खानिः वर्तते “विवराणि" गुहारूपाणि यक्षौषधाद्यधिष्ठितानि, औषधयोविविधाः याभिरनेके रोगा यान्ति. वशीकरणादिर्भवति "रसकूपिका" स्वर्णरसकूपिका एकगुदीआनकमात्रो रसः तन्मध्ये चतुःषष्टिगुदीआनका लोहं तानं वा क्षिप्यते, अग्निसंयोगात् सुवर्ण भवति, ढङ्कादयः पञ्चकूटा यत्र सन्ति, स “विमलगिरिः" शत्रञ्जयपर्वतः "जयउ" जयतात “तित्थं " तीर्थम् ॥ आदौ रत्नाकरस्य सम्बन्ध उच्यते शत्रुञ्जय कल्पवृ० 2STSITS25252525252SSESER 152525252525252STSZS2SSES ॥ श्री रत्नाकरविषये सोमभीमकथा । श्रीपुरेऽभवतां सोम-भीमाह्वौ सोदरद्वयम् । तयोः पत्न्यौ रमारामे बभूवतुमनोरमे ॥ १ ॥ पृथग् जातावपि द्वौ तु सोदरौ विहृतिं सदा । एकत्र कुरुतः स्मैव स्नेहलौ तु परस्परम् ॥२॥ गुरूपान्तेऽन्यदा सोम-भीमौ वन्दितुमीयतुः । तदेति देशनां श्रीमद्गुरवो ददुरादरात् ॥३॥ * हस्तो दानविधौ मनो जिनमते वाचः सदा सूनृते, प्राणाः सर्वजनोपकारकरणे वित्तानि चैत्योत्सवे ।卐 ॥८२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy