________________
Shri Mahavir Jain Aradhana Kendra
पदस्थानक
प्रकरणम्
॥२॥
+- *************
www.kobatirth.org
सं. ११३२, ११४१, ११६६, १२११, वर्षेषु क्रमशः जन्मदीक्षा सूरिपदस्वर्गभाजः श्रीजिनदत्तसूरयः गणधर सार्द्धशतके - तेसि पयपउमसेवारसिओ भमरुव्व सव्वभमरहियो । ससमयपरसमयपयत्थसत्थवित्थारणसमत्थो । ६४ ॥
अणहिल्लवाडए नाडइव्व दंसियसुपत्तसंदोहे । पउरपए बहुकविदुसगे य सन्नायगा गए ॥ ६५ ॥ सद्विदुलहराए सरसहयंकोब सोहिए सुहए। मज्झो - रायसहं पविसिऊण लोयागमाणुमयं ।। ६६ ।। नामायरिएहिं समं करियं वियारं वियार रहिएहिं । वसइहिं निवासो साहूणं ठविओो ठावियो अप्पा ॥ ६७ ॥ सं. १९७१ वर्षे लिखितां कविपल्हविरचितपट्टावल्याम्
उज्जायणु तह वद्धमाणु खरतरवरलद्धउ । सुगुरुजिणेसरसूरि नियमि जिगचंदु सुसंजमि ।
वि० सं० १२१०, १२२३, १२७७, वर्षेषु क्रमशः जन्माचार्यपद निर्वाणभाजः जिनपतिसूरयः संघपट्टक वृत्तिप्रारंभश्रीदुर्लभराजमहाराज सभायां अनल्पजल्पजलधिसमुच्छलदतुच्छ विकल्पकझोल मालाकवलितबद्दल प्रतिवादिकोविदप्रामण्या संविनमुनिनिवहाण्या सुविहितवसतिपथप्रथन रविणा वादिकेसरिणा श्रीजिनेश्वर सूरिणा श्रुतियुक्तिभिर्बहुधा चैत्यवासव्यवस्थापनं प्रति प्रतिक्षिप्तेष्वपि लाम्पट्याभिनिवेशाभ्याम् इत्यादि ।
सं. १२८५ श्रीपूर्णभद्रगणिविनिर्मिते धन्यशालिभद्रचरित्रप्रान्ते-
१ सं. ११७१ वर्षे श्रीजिनदत्तसूरीणां शिष्येण ब्रह्मचंद्रगणिना लिखिता ताभ्रपत्रांयप्रतिकृतिः जेसलमीरदुर्गभाण्डागारे अद्यापि दृश्यते ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
•••K•→→**++OK+→→****•K•−→→**+*+··) K+-→→***
प्रस्तावना
॥२॥