SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रान्तसमये विधिपूर्वकं अनशनं कृत्वा स्वर्ग गताः, इत्येवं श्रीजिनेश्वरसूरयः श्रीतीर्थकरोपदर्शितवसतिमार्गप्रर्वतकाः आसन् , एषां सूरीश्वराणां पाजन्म निर्वाणसंवत्सरो न ज्ञायते, किन्तु एषां पूज्यानां निर्मितग्रन्थेभ्यः १०८० संवत्सरसमयेधारामण्डले विहरत आसन् इति ग्रन्थात् अवबुध्यते । श्रीजिनेश्वरसूरितः सर्वत्र वसतिवासप्रवर्तितः खरतरगच्छोऽपि प्रसिद्धिं जातः अस्मिन् विषये बहूनि प्रमाणानि प्रसिद्धानि सन्ति तथाऽपि कानिचित् प्रासंगिकानि प्रदर्श्यन्ते वि० सं० ११२० तमे वर्षे श्रीअभयदेवसूरिः स्थानाङ्गसूत्रवृत्तिप्रान्ते-- प्रबुद्धप्रतिबंधप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्-प्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च | व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य इत्यादि। वि० सं० ११३६ वर्षे श्रीगुणचंद्रगणिविनिर्मितप्राकृतवीरचरित्रप्रशस्तिप्रान्ते भवजलेहि वीइसंभंत भविषसंताण तारणसमत्थो । बोहित्थोव्य महत्थो सिरिजिणेसरो पढमो ॥५१॥ गुरुपीराओ धवलाओ सुविहिया साहुसंती जाया । हिमवंताओ गंगुब्ध निग्गया सयलजणपुजा ॥ ५२ ॥ १ सुविहित इति खरतरमुनिगणमुख्यः इति उक्तम् । २ सुविहितसाधुसंततिः जाता इति वाक्येन खरतरसंततिप्रचलितं इति ध्वनितम्, शोभनं विहितं आचरितं येषां साधुसाध्वीश्रावकाणां ते सुविहिताः, अ. रा. को. । For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy