SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ॥ सटीक पष्ठिशतक अज्ञानतो यदस्माभिः कल्याणि ? तव भाषितम् । धर्मद्वेषेण तत्सर्व सहस्व वं क्षमानिधे ॥१६॥ धन्य ते जीवितं ध- ॥८॥ न्य जन्मधन्यं च कर्म ते । या त्वमस्मद्वचोभिर्ना--त्याक्षीद्धम्म जिनोदितम् ॥ १६२ ॥ नास्मद्गृहे भविष्यस्त्वं चेच्चिन्तामणिसन्निभा । तदा मिथ्यात्वदारिद्रय-मगमिष्यत्कथं क्षयम् ॥ १६३ ॥ खया निस्तारित सर्व कुटुम्ब यनवोदधेः। नान्यस्त्वदपरस्तस्मा--दुपकार्यस्ति कोऽपि नः ॥१६४ ॥ त्वया विभूषितं भद्र ? कुलं तावदिदं हि नः । इत्थं श्वश्रूस्तदाऽमीसा स्तवीत्तां च मुहुर्मुहुः ॥ १६५ ॥ भऽपि क्षमिता साऽय, शुभे स्वमवधीरिता । मिथ्यापवादभीतेन मया सच्च सहस्व में ।। १६६ ॥ राजाऽपि सपरीवारस्-तन्माहात्म्यचमत्कृतः । प्रपेदे शुद्धसम्यक्त्वं को वा सत्ये, न रज्यते ॥ टू १६७ ॥ नागराश्च तदा केऽपि सम्यक्त्वं प्रतिपेदिरे । मार्गाभिमुखता मन्ये तन्निश्चय विलोकनात् ॥ १६८॥ सा गृह स्वामिनी चक्रे, कुटुम्बेन ततोऽनु च । सुखेनागमयत्कालं कुर्वती धर्ममाईतम् ॥ १६९ ॥ सङ्कटेऽपि सुभद्रासी-दईदादिषु भक्तिभार । तथा यथाऽस्याः सान्निध्यं, देवताऽप्यकरोन्मुदा ॥ १७० ॥ इत्थं सुभद्राचरितं विचित्रं श्रुत्वाऽहंतः संय18| मिनो गुरूंश्च । धर्म जिनोक्तं परमेष्ठिनां च नमस्कृति धत्त सदा स्वचित्ते ॥ १७१॥ इति सुभद्राचरितम् ॥ ततश्चाईत्पूजा गुरुशुश्रषा धर्मप्रतिपत्तिः पञ्चपरमेष्ठिस्मृति: साकल्येन कर्त्तव्येत्यर्थः ॥ ननु निरन्तरमहद्ध्यानादिकं कर्तव्यतयोक्त-तच्च विषयव्यासक्तैस्तत्तादृक् सामग्रथभावात् तथाविधक्षयोपशमायभावाच्च सामस्त्येन कर्तुं न शक्यते इ. त्याशय दुष्करकृत्यनिरासेन सुकरकृत्योपदेशेन चोरसायनाह *AAAAAAASSA ॥८॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy