________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतोली वानुघाटथैव चतुर्थिकाम् । एकान्तशुद्धसम्यत्तत्वा-गृहानभिन्यवर्त्तत ॥ १४५ ॥ युग्मम् ॥ ततः करिवरस्कन्ध-मारोप्य पृथिवीभुजा । गर्जति स्फुर्जदाश्चर्य तूर्याद्यातोद्यसञ्चये ॥ १४६ ॥ कुर्वत्सु वंदिवृन्देषु विष्वग्जयजयारवम् । उच्छृतासु पताकासु प्रत्यहँ प्रति मन्दिरम् ॥ १४७ ॥ रणन्नूपुरपण्यस्त्री-नृत्येषु प्रसरत्सु च । दिशो दिशि प्रसर्पत्सु नागरेषु च कौतुकात् ॥ १४८ ॥ त्यक्त्वाऽन्यबहुकार्याभि--नारीभिश्च निरीक्षिता । सानं खं विदधानाभि--मुखैर्वातायनोत्थितः ॥१४९॥ अनयोधोतितं जैनशासनं शुद्धशीलया । साधर्मिकैरिति श्लाघ्या-माना सम्यक्त्वशालिभिः ॥ १५० सैषा महासती याति यया कृच्छ्रादमोच्यत । पुरीयमित्यङ्गुलीभि--दर्यमाना मिथोकः ॥ १५१ ॥ ददाना दीनदुःस्थेभ्यो-ऽनाथेभ्यश्च यथेप्सितम् । स्तूयमानाध्यक्षदृष्ट--महिम्ना दुर्जनरापे ॥ १५२ ॥ मनोऽभिनवधर्माणा--महद्धर्मे महीस्पृशाम् । कुर्वती निश्चलं सौव-चारित्रेणातिचारुणा ॥ १५३ ॥ अनीयत निजं धाम दृष्टा श्वश्र्वा. विलक्षया । लज्जमानेन भ; च स्तूयमाना पुरैजनैः ॥ १५४ ॥ नवभिः कुलकम् । भहो धन्यमिदं जैन शासनं यत्र योषिताम् । अपि निश्चलता धर्मे तत्वातत्वविवेचनात् ॥१५५॥ आपदम्भोधिनिस्तारे। तरी कल्पाऽजनिष्ट यत् । असौ तजिनधर्मस्य माहात्म्यं महदद्भुतम् ॥ १५६ ॥ इति ब्रुवाणः सर्वोऽपि तस्यां पुरि तदा जनः । चक्रे श्रीजिनधर्मस्य वर्ण हेतुं शिवश्रियः ॥ १५७ ॥ श्वाशुरं तत्कुलं तस्या-स्तादृशीं शीलसम्पदम् । दृष्ट्वा विस्मितमापेदे प्रशान्त मोहशान्तताम् ॥ १५८ ॥ प्रपेदे दर्शनं शुद्धं तेन सर्वेण तद्विरा । किं किं कस्तूरिकायोगोऽय- 2 वा सुरभयेमहि ॥१५९ ॥ श्वश्रूश्च क्षमयामास निजं दुश्चेष्टितं तदा । वचोभिमधुरैगोत्र--देवतामिव तां वधूम् ॥१६॥
ASSASUR
For Private and Personal Use Only