SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | स्वपुरी बुद्धदासोऽगा-दापृच्छच जिनदत्तकम् ॥५५॥स वधूसहितस्तत्र, स्वजनैरभिनन्दितः। तस्थौ स्वस्थमनाः सौव-परि-3 वारविराजितः ॥५६॥ सुभद्रा तत्र तिष्ठन्ती, सम्यक्त्वे कृतनिश्चयाः । वीतरागात् परं देवं, मनसाऽपि ननाम न ॥५७ ॥ गुरुत्वेन मुनीनेव, साईतान् प्रत्यपद्यत । न धर्म श्रद्दधे चान्यं, विना केवलिभाषितम् ॥ ५८ ॥ तत्कुटुम्ब च बौद्धानां, (बुद्धेपु) भक्तं मुक्तिपरामुखम् । स्वधर्म प्रेरयन्तान्त, ज्ञाततवा न चाकरोत् ॥ ५९॥ द्वेष्याऽथ साs. भवत्तेषां, सुशीलापि कुटुग्विनाम् । चन्द्रोद्योतो हि चौराणां, कदापि न सुखायते ॥६०॥ पृथग्गृहे स्थापयत्ता तद्भर्ती श्राविकोत्तमाम् । विभ्यत्कलहतःप्रायः, शुद्धाः सकलेशभीरवः ॥ ६१ ॥ तस्यास्तत्रापि तिष्ठन्त्याः, अश्छि. द्राण्यमार्गयत् । न मनः शान्ततां गच्छेत्, कदाचिद् दृष्टिरागिणाम् ॥ ६२॥ तथाऽपि नाचलत्सा तु, स्वकीयाद्धर्मकमणः । चण्डाभिरपि वात्याभिः किं चलेन्मेरुचूलिका ॥ ६३ ॥ भक्तिसम्भ्रमसम्पन्ना, साधून साध्वीश्च सा सदा । प्रासुकैरेषणीयैश्च, प्रायोग्यैः प्रत्यलाभयत् ॥ ६४ ॥ निर्गच्छतः प्रविशतस्तत्रा-लोक्य मुनीन क्रुधा । बुद्धदासं तदम्बोच रकासितपटेष्वसौ ॥६५॥ न स प्रत्येति तयाक्यं, विदस्तच्छीळसौष्टवम् । शानिनो नैव मुथन्ति, मोहो ह्यज्ञानचेष्टितम् ॥ ६६ ।। विशालनयनः स्मेर-कुशे शयसमाननः । मुकुमारतनुस्ताम्र-करो दीपोच्चनासिकः॥१७॥ सुरूपः सुभगाकारो, विकारपरिवर्जितः। (निर्दोषपरमाणूनां समूह इव चाक्षुषः ॥) उत्कीर्ण इव चन्द्रस्य, मण्ड. १. कमल. For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy