SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ५१ ॥ www.kobatirth.org साधुसङ्गत्याग उक्तः, अधुना तादृशबलविकलस्य तत्सकाशे वासमपि निषेधयन्नाह - मूलम् - जो सेवइ सुद्धगुरू असुद्ध लोयाण सो महासन्नू । तम्हा ताण सया से बलरहिओ मा वसिज्जा ॥ ४८ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- ' जो सेवईत्यादि ' यः कोऽपि मिथ्याभिनिवेशक्षयोपशमवान् सेवते आश्रयति शुद्धगुरून् संविग्नगीतार्थसुविहिताचार्यान् अशुद्ध लोकानां मिथ्यात्ववासितमतीनां अर्थाल्लिङ्गिनां स महाशत्रुरिव महाशत्रुर्महावैरी ने हि तावत्साधूनेव न क्षमन्ते । यतः संघपट्टके--" सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीत्युल्लसच्चक्षुषः, श्रामण्यडिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः । सिद्धान्ताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः, सत्साधून विदुषः खलाः कृतदुषः क्षाम्यन्ति नोयदुद्रुषः ॥ १८३ ॥ [ व्याख्या' सम्यकमार्ग इत्यादि, खलाः सत्साधून् न क्षाम्यन्तीति सम्बन्धः । तत्र खला गुणिमत्सरिणः प्रकरणाल्लिङ्गिनः कृतदुष इति, दुषधातुः क्विन्तोऽत्र दोषपर्यायस्ततश्च कृता विहिता दुषो दोषाः स्वयमनेकेऽनर्था यैस्ते तथा तत्स्वभावत्वात्तेषां अथवा कृता आपिता दुषो दोषा यैस्ते तथा निर्मलेष्वपि सन्मुनिगुणेषु लोकमध्ये लाघवापादनाय स्वधिया विहितदोषारोपा इत्यर्थः। गुणवत्स्वसद्दोषारोपणस्य तेषां कुलवतस्वाद, ते हि तद्गुणान सहमानास्तान्निन्दन्ति, उद्यद्रूषः निर्निमित्तं सुविहितदर्शनमात्रेणैव प्रकटितललाटतटभ्रुकुटयादिक्रोधविकाराःन क्षाम्यन्ति न सहन्ते द्वीपन्तीत्यर्थः । अत्र देशेऽमीषां प्रचारेण वयं For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ।। ५१ ।।
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy