________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
(अथ सप्तगत्यधिकरणम् ॥२॥)सस प्राणाश्चरन्तीत्युदितमभिहितास्ते विशिष्यापि योगे तस्मात् सप्तन्द्रियाणीत्यसदधिकवचोदृष्टितोऽत्रान्यपर्यात । लक्ष्मैषां सात्त्विकाहंकरणपरिणतद्रव्यता चाविशिष्टा भेदेनोक्तिः प्रधाने मनसि फलवती कर्मबोधेन्द्रियेभ्यः ॥ ४ देहव्याप्येकमक्षं कतिचिदकथयन् भागतो भिन्नत्यं केचित् कर्मेन्द्रियाणि श्रुतिपथविमुखास्तत्यजुः क्षुद्रतकैः। क्षेत्रज्ञस्याहुरेके सह करणगणं बुद्ध्यहङ्कारचित्तैरन्ये तं चित्तवर्ज निजगदुरिति तानर्थतोऽत्र व्युदास ॥ ५ __ (अथ प्राणाणुत्वाधिकरणम् ॥ ३ ॥)...सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां व्याप्तिस्सिद्धेतिचेन्न प्रयदखिलतनूकान्तिगत्यागतिभ्यः । वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्वकायः कन्दस्थानां च तत्तत्तनुषु विकृतिमद्दव्यभावात् पृथुत्वम् ॥ ६
-- अथ वायुक्रियाधिकरणम् ॥ ४ ॥) -- प्राणः प्रागुक्तनीत्या परजनित इति स्थापितो वायुमात्रन्देहान्तस्तक्रिया वा स इति न पृथगुत्पत्तिवादात् सहास्य । द्रव्यत्वन्द्रव्यवर्गे पठनत उचितन्नैष तत्त्वान्तरं स्यातेजस्त्वे वायववस्थात्यजनवदिह तत्त्यागहानेः कदापि॥ ७
-- (अथ श्रेष्ठाणुत्वाधिकरणम् ॥ ५ ॥ उक्तः प्राणस्त्रिलोक्या सम इति स जगद्व्यापकोऽस्त्वित्ययुक्तं जीवाक्षन्यायतस्तत्सहपठिततदुत्क्रान्तिगत्याद्यबाधात् । स्तुत्या सर्वसाम्यश्रुतिरिह करणक्षेत्रधृत्यादिहेतौ देहेऽनल्पोपकारस्स्फुरति च दशधा वृत्तिभेदैविभक्तः॥ ८
For Private And Personal Use Only